Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vṛh 1
несам.: bṛh
R1vṛjv1IP63,7рвать
Injunctive Mood
P.
sg.du.pl.
1

vavarham

vīvṛham

vṛhiṣam

vṛkṣam

vavarhāva

vīvṛhāva

vṛhiṣāva

vṛkṣāva

vavarhāma

vīvṛhāma

vṛhiṣāma

vṛkṣāma

2

vavarhas

vīvṛhas

vṛhiṣas

vṛkṣas

vavarhatam

vīvṛhatam

vṛhiṣatam

vṛkṣatam

vavarhata

vīvṛhata

vṛhiṣata

vṛkṣata

3

vavarhat

vīvṛhat

vṛhiṣat

vṛkṣat

vavarhatām

vīvṛhatām

vṛhiṣatām

vṛkṣatām

vavarhan

vīvṛhan

vṛhiṣan

vṛkṣan

Desiderative Injunctive Mood
P.
sg.du.pl.
1

vivṛhiṣyam

vivṛkṣyam

vivṛhiṣīva

vivṛkṣīva

vivṛhiṣīma

vivṛkṣīma

2

vivṛhiṣīs

vivṛkṣīs

vivṛhiṣītam

vivṛkṣītam

vivṛhiṣīta

vivṛkṣīta

3

vivṛhiṣīt

vivṛkṣīt

vivṛhiṣītām

vivṛkṣītām

vivṛhiṣyanta

vivṛkṣyanta

Causative Injunctive Mood
P.
sg.du.pl.
1

varhayyam

varhayīva

varhayīma

2

varhayīs

varhayītam

varhayīta

3

varhayīt

varhayītām

varhayyanta

Causative-desiderative Injunctive Mood
P.
sg.du.pl.
1

vivarhaysyam

vivarhaysīva

vivarhaysīma

2

vivarhaysīs

vivarhaysītam

vivarhaysīta

3

vivarhaysīt

vivarhaysītām

vivarhaysyanta

Causative-intensive Injunctive Mood
P.
sg.du.pl.
1

varīvarhayam

varīvarhāysam

varīvarhayva

varīvarhayva

varīvarhāysva

varīvarhayma

varīvarhayma

varīvarhāysma

2

varīvarhay

varīvarhāysīs

varīvarhaytam

varīvarhaytam

varīvarhāystam

varīvarhayta

varīvarhayta

varīvarhāysta

3

varīvarhay

varīvarhāysīt

varīvarhaytām

varīvarhaytām

varīvarhāystām

varīvarhayanta

varīvarhāysanta

Intensive Injunctive Mood
P.
sg.du.pl.
1

varīvarham

varīvārhiṣam

varīvārkṣam

varīvṛhva

varīvarhva

varīvārhiṣva

varīvārkṣva

varīvṛhma

varīvarhma

varīvārhiṣma

varīvārkṣma

2

varīvarhis

varīvar

varīvārhiṣīs

varīvārkṣīs

varīvṛhitam

varīvṛḍham

varīvarhitam

varīvarḍham

varīvārhiṣṭam

varīvārṣtam

varīvṛhita

varīvṛḍha

varīvarhita

varīvarḍha

varīvārhiṣṭa

varīvārṣta

3

varīvarhit

varīvar

varīvārhiṣīt

varīvārkṣīt

varīvṛhitām

varīvṛḍhām

varīvarhitām

varīvarḍhām

varīvārhiṣṭām

varīvārṣtām

varīvṛhanta

varīvārhiṣanta

varīvārkṣanta