Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vṛh 1
несам.: bṛh
R1vṛjv1IP63,7рвать
Imperfect Tense
P.
sg.du.pl.
1

avṛham

avṛhāva

avṛhāma

2

avṛhas

avṛhatam

avṛhata

3

avṛhat

avṛhatām

avṛhan

Passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Desiderative Imperfect Tense
P.
sg.du.pl.
1

avivṛhiṣam

avivṛkṣam

avivarhiṣam

avivarkṣam

avivṛhiṣāva

avivṛkṣāva

avivarhiṣāva

avivarkṣāva

avivṛhiṣāma

avivṛkṣāma

avivarhiṣāma

avivarkṣāma

2

avivṛhiṣas

avivṛkṣas

avivarhiṣas

avivarkṣas

avivṛhiṣatam

avivṛkṣatam

avivarhiṣatam

avivarkṣatam

avivṛhiṣata

avivṛkṣata

avivarhiṣata

avivarkṣata

3

avivṛhiṣat

avivṛkṣat

avivarhiṣat

avivarkṣat

avivṛhiṣatām

avivṛkṣatām

avivarhiṣatām

avivarkṣatām

avivṛhiṣan

avivṛkṣan

avivarhiṣānta

avivarkṣānta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative Imperfect Tense
P.
sg.du.pl.
1

avarhayam

avarhayāva

avarhayāma

2

avarhayas

avarhayatam

avarhayata

3

avarhayat

avarhayatām

avarhayan

Causative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative-desiderative Imperfect Tense
P.
sg.du.pl.
1

avivarhaysam

avivarhaysāva

avivarhaysāma

2

avivarhaysas

avivarhaysatam

avivarhaysata

3

avivarhaysat

avivarhaysatām

avivarhaysan

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative-intensive Imperfect Tense
P.
sg.du.pl.
1

avarīvarhayam

avarīvarhayāva

avarīvarhayāma

2

avarīvarhayas

avarīvarhayatam

avarīvarhayata

3

avarīvarhayat

avarīvarhayatām

avarīvarhayan

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Intensive Imperfect Tense
P.
sg.du.pl.
1

avarīvṛham

avarīvṛhāva

avarīvṛhāma

2

avarīvṛhas

avarīvṛhatam

avarīvṛhata

3

avarīvṛhat

avarīvṛhatām

avarīvṛhan

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1
2
3