Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sṛj R1vṛṣaIU1,61,3,4посылать
Пассивное причастие прошедшего времени
sg.
N

sṛṣṭas

sṛṣṭam

Acc

sṛṣṭam

sṛṣṭam

I

sṛṣṭena

sṛṣṭena

D

sṛṣṭāya

sṛṣṭāya

Abl

sṛṣṭāt

sṛṣṭāt

G

sṛṣṭasya

sṛṣṭasya

L

sṛṣṭe

sṛṣṭe

V

sṛṣṭa

sṛṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

siṣṛṣtas

siṣṛṣtam

Acc

siṣṛṣtam

siṣṛṣtam

I

siṣṛṣtena

siṣṛṣtena

D

siṣṛṣtāya

siṣṛṣtāya

Abl

siṣṛṣtāt

siṣṛṣtāt

G

siṣṛṣtasya

siṣṛṣtasya

L

siṣṛṣte

siṣṛṣte

V

siṣṛṣta

siṣṛṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

sarṣṭas

sarṣṭam

Acc

sarṣṭam

sarṣṭam

I

sarṣṭena

sarṣṭena

D

sarṣṭāya

sarṣṭāya

Abl

sarṣṭāt

sarṣṭāt

G

sarṣṭasya

sarṣṭasya

L

sarṣṭe

sarṣṭe

V

sarṣṭa

sarṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

sarīṣṛṣṭas

sarīṣṛṣṭam

Acc

sarīṣṛṣṭam

sarīṣṛṣṭam

I

sarīṣṛṣṭena

sarīṣṛṣṭena

D

sarīṣṛṣṭāya

sarīṣṛṣṭāya

Abl

sarīṣṛṣṭāt

sarīṣṛṣṭāt

G

sarīṣṛṣṭasya

sarīṣṛṣṭasya

L

sarīṣṛṣṭe

sarīṣṛṣṭe

V

sarīṣṛṣṭa

sarīṣṛṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

siṣarjaystas

siṣarjaystam

Acc

siṣarjaystam

siṣarjaystam

I

siṣarjaystena

siṣarjaystena

D

siṣarjaystāya

siṣarjaystāya

Abl

siṣarjaystāt

siṣarjaystāt

G

siṣarjaystasya

siṣarjaystasya

L

siṣarjayste

siṣarjayste

V

siṣarjaysta

siṣarjaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

sarīṣarṣṭas

sarīṣarṣṭam

Acc

sarīṣarṣṭam

sarīṣarṣṭam

I

sarīṣarṣṭena

sarīṣarṣṭena

D

sarīṣarṣṭāya

sarīṣarṣṭāya

Abl

sarīṣarṣṭāt

sarīṣarṣṭāt

G

sarīṣarṣṭasya

sarīṣarṣṭasya

L

sarīṣarṣṭe

sarīṣarṣṭe

V

sarīṣarṣṭa

sarīṣarṣṭa