Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sṛj R1vṛṣaIU1,61,3,4посылать
Причастие настоящего времени
sg.
N

sarjan

sṛjan

sarjat

sṛjat

sarjamānas

sṛjamānas

sarjamānam

sṛjamānam

Acc

sarjantam

sṛjantam

sarjat

sṛjat

sarjamānam

sṛjamānam

I

sarjatā

sṛjatā

sarjatā

sṛjatā

sarjamānena

sṛjamānena

D

sarjate

sṛjate

sarjate

sṛjate

sarjamānāya

sṛjamānāya

Abl

sarjatas

sṛjatas

sarjatas

sṛjatas

sarjamānāt

sṛjamānāt

G

sarjatas

sṛjatas

sarjatas

sṛjatas

sarjamānasya

sṛjamānasya

L

sarjati

sṛjati

sarjati

sṛjati

sarjamāne

sṛjamāne

V

sarjan

sṛjan

sarjat

sṛjat

sarjamāna

sṛjamāna

Дезидеративное Причастие настоящего времени
sg.
N

siṣṛkṣan

siṣṛkṣat

siṣṛkṣamānas

siṣṛkṣamānam

Acc

siṣṛkṣantam

siṣṛkṣat

siṣṛkṣamānam

I

siṣṛkṣatā

siṣṛkṣatā

siṣṛkṣamānena

D

siṣṛkṣate

siṣṛkṣate

siṣṛkṣamānāya

Abl

siṣṛkṣatas

siṣṛkṣatas

siṣṛkṣamānāt

G

siṣṛkṣatas

siṣṛkṣatas

siṣṛkṣamānasya

L

siṣṛkṣati

siṣṛkṣati

siṣṛkṣamāne

V

siṣṛkṣan

siṣṛkṣat

siṣṛkṣamāna

Каузативное Причастие настоящего времени
sg.
N

sarjayan

sarjayat

sarjayamānas

sarjayamānam

Acc

sarjayantam

sarjayat

sarjayamānam

I

sarjayatā

sarjayatā

sarjayamānena

D

sarjayate

sarjayate

sarjayamānāya

Abl

sarjayatas

sarjayatas

sarjayamānāt

G

sarjayatas

sarjayatas

sarjayamānasya

L

sarjayati

sarjayati

sarjayamāne

V

sarjayan

sarjayat

sarjayamāna

Интенсивное Причастие настоящего времени
sg.
N

sarīṣarjan

sarīṣṛjan

sarīṣarjat

sarīṣṛjat

sarīṣarjamānas

sarīṣṛjamānas

sarīṣarjamānam

sarīṣṛjamānam

Acc

sarīṣarjantam

sarīṣṛjantam

sarīṣarjat

sarīṣṛjat

sarīṣarjamānam

sarīṣṛjamānam

I

sarīṣarjatā

sarīṣṛjatā

sarīṣarjatā

sarīṣṛjatā

sarīṣarjamānena

sarīṣṛjamānena

D

sarīṣarjate

sarīṣṛjate

sarīṣarjate

sarīṣṛjate

sarīṣarjamānāya

sarīṣṛjamānāya

Abl

sarīṣarjatas

sarīṣṛjatas

sarīṣarjatas

sarīṣṛjatas

sarīṣarjamānāt

sarīṣṛjamānāt

G

sarīṣarjatas

sarīṣṛjatas

sarīṣarjatas

sarīṣṛjatas

sarīṣarjamānasya

sarīṣṛjamānasya

L

sarīṣarjati

sarīṣṛjati

sarīṣarjati

sarīṣṛjati

sarīṣarjamāne

sarīṣṛjamāne

V

sarīṣarjan

sarīṣṛjan

sarīṣarjat

sarīṣṛjat

sarīṣarjamāna

sarīṣṛjamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

siṣarjaysan

siṣarjaysat

siṣarjaysamānas

siṣarjaysamānam

Acc

siṣarjaysantam

siṣarjaysat

siṣarjaysamānam

I

siṣarjaysatā

siṣarjaysatā

siṣarjaysamānena

D

siṣarjaysate

siṣarjaysate

siṣarjaysamānāya

Abl

siṣarjaysatas

siṣarjaysatas

siṣarjaysamānāt

G

siṣarjaysatas

siṣarjaysatas

siṣarjaysamānasya

L

siṣarjaysati

siṣarjaysati

siṣarjaysamāne

V

siṣarjaysan

siṣarjaysat

siṣarjaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

sarīṣarjayan

sarīṣarjayan

sarīṣarjayat

sarīṣarjayat

sarīṣarjayamānas

sarīṣarjayamānam

Acc

sarīṣarjayantam

sarīṣarjayantam

sarīṣarjayat

sarīṣarjayat

sarīṣarjayamānam

I

sarīṣarjayatā

sarīṣarjayatā

sarīṣarjayatā

sarīṣarjayatā

sarīṣarjayamānena

D

sarīṣarjayate

sarīṣarjayate

sarīṣarjayate

sarīṣarjayate

sarīṣarjayamānāya

Abl

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayamānāt

G

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayatas

sarīṣarjayamānasya

L

sarīṣarjayati

sarīṣarjayati

sarīṣarjayati

sarīṣarjayati

sarīṣarjayamāne

V

sarīṣarjayan

sarīṣarjayan

sarīṣarjayat

sarīṣarjayat

sarīṣarjayamāna