Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sṛp R1sṛpaIU12,3,4ползти
Активное причастие будущего времени
sg.
N

sarpsyan

sarpsyat

sarpsyamānas

sarpsyamānam

Acc

sarpsyantam

sarpsyat

sarpsyamānam

I

sarpsyatā

sarpsyatā

sarpsyamānena

D

sarpsyate

sarpsyate

sarpsyamānāya

Abl

sarpsyatas

sarpsyatas

sarpsyamānāt

G

sarpsyatas

sarpsyatas

sarpsyamānasya

L

sarpsyati

sarpsyati

sarpsyamāne

V

sarpsyan

sarpsyat

sarpsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

siṣṛptsyan

siṣṛptsyat

siṣṛptsyamānas

siṣṛptsyamānam

Acc

siṣṛptsyantam

siṣṛptsyat

siṣṛptsyamānam

I

siṣṛptsyatā

siṣṛptsyatā

siṣṛptsyamānena

D

siṣṛptsyate

siṣṛptsyate

siṣṛptsyamānāya

Abl

siṣṛptsyatas

siṣṛptsyatas

siṣṛptsyamānāt

G

siṣṛptsyatas

siṣṛptsyatas

siṣṛptsyamānasya

L

siṣṛptsyati

siṣṛptsyati

siṣṛptsyamāne

V

siṣṛptsyan

siṣṛptsyat

siṣṛptsyamāna

Каузативное Активное причастие будущего времени
sg.
N

sarpaysyan

sarpaysyat

sarpaysyamānas

sarpaysyamānam

Acc

sarpaysyantam

sarpaysyat

sarpaysyamānam

I

sarpaysyatā

sarpaysyatā

sarpaysyamānena

D

sarpaysyate

sarpaysyate

sarpaysyamānāya

Abl

sarpaysyatas

sarpaysyatas

sarpaysyamānāt

G

sarpaysyatas

sarpaysyatas

sarpaysyamānasya

L

sarpaysyati

sarpaysyati

sarpaysyamāne

V

sarpaysyan

sarpaysyat

sarpaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

sarīṣarpsyan

sarīṣarpsyat

sarīṣarpsyamānas

sarīṣarpsyamānam

Acc

sarīṣarpsyantam

sarīṣarpsyat

sarīṣarpsyamānam

I

sarīṣarpsyatā

sarīṣarpsyatā

sarīṣarpsyamānena

D

sarīṣarpsyate

sarīṣarpsyate

sarīṣarpsyamānāya

Abl

sarīṣarpsyatas

sarīṣarpsyatas

sarīṣarpsyamānāt

G

sarīṣarpsyatas

sarīṣarpsyatas

sarīṣarpsyamānasya

L

sarīṣarpsyati

sarīṣarpsyati

sarīṣarpsyamāne

V

sarīṣarpsyan

sarīṣarpsyat

sarīṣarpsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

siṣarpaytsyan

siṣarpaytsyat

siṣarpaytsyamānas

siṣarpaytsyamānam

Acc

siṣarpaytsyantam

siṣarpaytsyat

siṣarpaytsyamānam

I

siṣarpaytsyatā

siṣarpaytsyatā

siṣarpaytsyamānena

D

siṣarpaytsyate

siṣarpaytsyate

siṣarpaytsyamānāya

Abl

siṣarpaytsyatas

siṣarpaytsyatas

siṣarpaytsyamānāt

G

siṣarpaytsyatas

siṣarpaytsyatas

siṣarpaytsyamānasya

L

siṣarpaytsyati

siṣarpaytsyati

siṣarpaytsyamāne

V

siṣarpaytsyan

siṣarpaytsyat

siṣarpaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

sarīṣarpaysyan

sarīṣarpaysyat

sarīṣarpaysyamānas

sarīṣarpaysyamānam

Acc

sarīṣarpaysyantam

sarīṣarpaysyat

sarīṣarpaysyamānam

I

sarīṣarpaysyatā

sarīṣarpaysyatā

sarīṣarpaysyamānena

D

sarīṣarpaysyate

sarīṣarpaysyate

sarīṣarpaysyamānāya

Abl

sarīṣarpaysyatas

sarīṣarpaysyatas

sarīṣarpaysyamānāt

G

sarīṣarpaysyatas

sarīṣarpaysyatas

sarīṣarpaysyamānasya

L

sarīṣarpaysyati

sarīṣarpaysyati

sarīṣarpaysyamāne

V

sarīṣarpaysyan

sarīṣarpaysyat

sarīṣarpaysyamāna