Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
stṛh R1stṛh0IP65рушить
Пассивное причастие прошедшего времени
sg.
N

stṛḍhas

stṛḍham

Acc

stṛḍham

stṛḍham

I

stṛḍhena

stṛḍhena

D

stṛḍhāya

stṛḍhāya

Abl

stṛḍhāt

stṛḍhāt

G

stṛḍhasya

stṛḍhasya

L

stṛḍhe

stṛḍhe

V

stṛḍha

stṛḍha

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

-stas

-stam

Acc

-stam

-stam

I

stena

stena

D

stāya

stāya

Abl

stāt

stāt

G

-stasya

-stasya

L

ste

ste

V

-sta

-sta

Каузативное Пассивное причастие прошедшего времени
sg.
N

starḍhas

starḍham

Acc

starḍham

starḍham

I

starḍhena

starḍhena

D

starḍhāya

starḍhāya

Abl

starḍhāt

starḍhāt

G

starḍhasya

starḍhasya

L

starḍhe

starḍhe

V

starḍha

starḍha

Интенсивное Пассивное причастие прошедшего времени
sg.
N

tarīṣtṛḍhas

tarīṣtṛḍham

Acc

tarīṣtṛḍham

tarīṣtṛḍham

I

tarīṣtṛḍhena

tarīṣtṛḍhena

D

tarīṣtṛḍhāya

tarīṣtṛḍhāya

Abl

tarīṣtṛḍhāt

tarīṣtṛḍhāt

G

tarīṣtṛḍhasya

tarīṣtṛḍhasya

L

tarīṣtṛḍhe

tarīṣtṛḍhe

V

tarīṣtṛḍha

tarīṣtṛḍha

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

-aystas

-aystam

Acc

-aystam

-aystam

I

aystena

aystena

D

aystāya

aystāya

Abl

aystāt

aystāt

G

-aystasya

-aystasya

L

ayste

ayste

V

-aysta

-aysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

tarīṣtarḍhas

tarīṣtarḍham

Acc

tarīṣtarḍham

tarīṣtarḍham

I

tarīṣtarḍhena

tarīṣtarḍhena

D

tarīṣtarḍhāya

tarīṣtarḍhāya

Abl

tarīṣtarḍhāt

tarīṣtarḍhāt

G

tarīṣtarḍhasya

tarīṣtarḍhasya

L

tarīṣtarḍhe

tarīṣtarḍhe

V

tarīṣtarḍha

tarīṣtarḍha