Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
smṛ R1smṛv1IU13,4помнить
Пассивное причастие прошедшего времени
sg.
N

smṛtas

smṛtam

Acc

smṛtam

smṛtam

I

smṛtena

smṛtena

D

smṛtāya

smṛtāya

Abl

smṛtāt

smṛtāt

G

smṛtasya

smṛtasya

L

smṛte

smṛte

V

smṛta

smṛta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

suṣmūriṣṭas

suṣmūrṣṭas

suṣmūriṣṭas

suṣmūrṣṭas

suṣmūriṣṭam

suṣmūrṣṭam

suṣmūriṣṭam

suṣmūrṣṭam

Acc

suṣmūriṣṭam

suṣmūrṣṭam

suṣmūriṣṭam

suṣmūrṣṭam

suṣmūriṣṭam

suṣmūrṣṭam

suṣmūriṣṭam

suṣmūrṣṭam

I

suṣmūriṣṭena

suṣmūrṣṭena

suṣmūriṣṭena

suṣmūrṣṭena

suṣmūriṣṭena

suṣmūrṣṭena

suṣmūriṣṭena

suṣmūrṣṭena

D

suṣmūriṣṭāya

suṣmūrṣṭāya

suṣmūriṣṭāya

suṣmūrṣṭāya

suṣmūriṣṭāya

suṣmūrṣṭāya

suṣmūriṣṭāya

suṣmūrṣṭāya

Abl

suṣmūriṣṭāt

suṣmūrṣṭāt

suṣmūriṣṭāt

suṣmūrṣṭāt

suṣmūriṣṭāt

suṣmūrṣṭāt

suṣmūriṣṭāt

suṣmūrṣṭāt

G

suṣmūriṣṭasya

suṣmūrṣṭasya

suṣmūriṣṭasya

suṣmūrṣṭasya

suṣmūriṣṭasya

suṣmūrṣṭasya

suṣmūriṣṭasya

suṣmūrṣṭasya

L

suṣmūriṣṭe

suṣmūrṣṭe

suṣmūriṣṭe

suṣmūrṣṭe

suṣmūriṣṭe

suṣmūrṣṭe

suṣmūriṣṭe

suṣmūrṣṭe

V

suṣmūriṣṭa

suṣmūrṣṭa

suṣmūriṣṭa

suṣmūrṣṭa

suṣmūriṣṭa

suṣmūrṣṭa

suṣmūriṣṭa

suṣmūrṣṭa

Каузативное Пассивное причастие прошедшего времени
sg.
N

smartas

smārtas

smartam

smārtam

Acc

smartam

smārtam

smartam

smārtam

I

smartena

smārtena

smartena

smārtena

D

smartāya

smārtāya

smartāya

smārtāya

Abl

smartāt

smārtāt

smartāt

smārtāt

G

smartasya

smārtasya

smartasya

smārtasya

L

smarte

smārte

smarte

smārte

V

smarta

smārta

smarta

smārta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

sarīṣmṛtas

sarīṣmṛtas

sarīṣmṛtam

sarīṣmṛtam

Acc

sarīṣmṛtam

sarīṣmṛtam

sarīṣmṛtam

sarīṣmṛtam

I

sarīṣmṛtena

sarīṣmṛtena

sarīṣmṛtena

sarīṣmṛtena

D

sarīṣmṛtāya

sarīṣmṛtāya

sarīṣmṛtāya

sarīṣmṛtāya

Abl

sarīṣmṛtāt

sarīṣmṛtāt

sarīṣmṛtāt

sarīṣmṛtāt

G

sarīṣmṛtasya

sarīṣmṛtasya

sarīṣmṛtasya

sarīṣmṛtasya

L

sarīṣmṛte

sarīṣmṛte

sarīṣmṛte

sarīṣmṛte

V

sarīṣmṛta

sarīṣmṛta

sarīṣmṛta

sarīṣmṛta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

suṣmūraystas

suṣmūraystas

suṣmūraystas

suṣmūraystas

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

Acc

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

suṣmūraystam

I

suṣmūraystena

suṣmūraystena

suṣmūraystena

suṣmūraystena

suṣmūraystena

suṣmūraystena

suṣmūraystena

suṣmūraystena

D

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

suṣmūraystāya

Abl

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

suṣmūraystāt

G

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

suṣmūraystasya

L

suṣmūrayste

suṣmūrayste

suṣmūrayste

suṣmūrayste

suṣmūrayste

suṣmūrayste

suṣmūrayste

suṣmūrayste

V

suṣmūraysta

suṣmūraysta

suṣmūraysta

suṣmūraysta

suṣmūraysta

suṣmūraysta

suṣmūraysta

suṣmūraysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

sarīṣmartas

sarīṣmārtas

sarīṣmartas

sarīṣmārtas

sarīṣmartam

sarīṣmārtam

sarīṣmartam

sarīṣmārtam

Acc

sarīṣmartam

sarīṣmārtam

sarīṣmartam

sarīṣmārtam

sarīṣmartam

sarīṣmārtam

sarīṣmartam

sarīṣmārtam

I

sarīṣmartena

sarīṣmārtena

sarīṣmartena

sarīṣmārtena

sarīṣmartena

sarīṣmārtena

sarīṣmartena

sarīṣmārtena

D

sarīṣmartāya

sarīṣmārtāya

sarīṣmartāya

sarīṣmārtāya

sarīṣmartāya

sarīṣmārtāya

sarīṣmartāya

sarīṣmārtāya

Abl

sarīṣmartāt

sarīṣmārtāt

sarīṣmartāt

sarīṣmārtāt

sarīṣmartāt

sarīṣmārtāt

sarīṣmartāt

sarīṣmārtāt

G

sarīṣmartasya

sarīṣmārtasya

sarīṣmartasya

sarīṣmārtasya

sarīṣmartasya

sarīṣmārtasya

sarīṣmartasya

sarīṣmārtasya

L

sarīṣmarte

sarīṣmārte

sarīṣmarte

sarīṣmārte

sarīṣmarte

sarīṣmārte

sarīṣmarte

sarīṣmārte

V

sarīṣmarta

sarīṣmārta

sarīṣmarta

sarīṣmārta

sarīṣmarta

sarīṣmārta

sarīṣmarta

sarīṣmārta