Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
smṛ R1smṛv1IU13,4помнить
Причастие настоящего времени
sg.
N

smaran

smarat

smaramānas

smaramānam

Acc

smarantam

smarat

smaramānam

I

smaratā

smaratā

smaramānena

D

smarate

smarate

smaramānāya

Abl

smaratas

smaratas

smaramānāt

G

smaratas

smaratas

smaramānasya

L

smarati

smarati

smaramāne

V

smaran

smarat

smaramāna

Дезидеративное Причастие настоящего времени
sg.
N

suṣmūriṣan

suṣmūrṣan

siṣmariṣan

siṣmarṣan

suṣmūriṣat

suṣmūrṣat

siṣmariṣat

siṣmarṣat

suṣmūriṣamānas

suṣmūrṣamānas

siṣmariṣamānas

siṣmarṣamānas

suṣmūriṣamānam

suṣmūrṣamānam

siṣmariṣamānam

siṣmarṣamānam

Acc

suṣmūriṣantam

suṣmūrṣantam

siṣmariṣantam

siṣmarṣantam

suṣmūriṣat

suṣmūrṣat

siṣmariṣat

siṣmarṣat

suṣmūriṣamānam

suṣmūrṣamānam

siṣmariṣamānam

siṣmarṣamānam

I

suṣmūriṣatā

suṣmūrṣatā

siṣmariṣatā

siṣmarṣatā

suṣmūriṣatā

suṣmūrṣatā

siṣmariṣatā

siṣmarṣatā

suṣmūriṣamānena

suṣmūrṣamānena

siṣmariṣamānena

siṣmarṣamānena

D

suṣmūriṣate

suṣmūrṣate

siṣmariṣate

siṣmarṣate

suṣmūriṣate

suṣmūrṣate

siṣmariṣate

siṣmarṣate

suṣmūriṣamānāya

suṣmūrṣamānāya

siṣmariṣamānāya

siṣmarṣamānāya

Abl

suṣmūriṣatas

suṣmūrṣatas

siṣmariṣatas

siṣmarṣatas

suṣmūriṣatas

suṣmūrṣatas

siṣmariṣatas

siṣmarṣatas

suṣmūriṣamānāt

suṣmūrṣamānāt

siṣmariṣamānāt

siṣmarṣamānāt

G

suṣmūriṣatas

suṣmūrṣatas

siṣmariṣatas

siṣmarṣatas

suṣmūriṣatas

suṣmūrṣatas

siṣmariṣatas

siṣmarṣatas

suṣmūriṣamānasya

suṣmūrṣamānasya

siṣmariṣamānasya

siṣmarṣamānasya

L

suṣmūriṣati

suṣmūrṣati

siṣmariṣati

siṣmarṣati

suṣmūriṣati

suṣmūrṣati

siṣmariṣati

siṣmarṣati

suṣmūriṣamāne

suṣmūrṣamāne

siṣmariṣamāne

siṣmarṣamāne

V

suṣmūriṣan

suṣmūrṣan

siṣmariṣan

siṣmarṣan

suṣmūriṣat

suṣmūrṣat

siṣmariṣat

siṣmarṣat

suṣmūriṣamāna

suṣmūrṣamāna

siṣmariṣamāna

siṣmarṣamāna

Каузативное Причастие настоящего времени
sg.
N

smarayan

smārayan

smarayat

smārayat

smarayamānas

smārayamānas

smarayamānam

smārayamānam

Acc

smarayantam

smārayantam

smarayat

smārayat

smarayamānam

smārayamānam

I

smarayatā

smārayatā

smarayatā

smārayatā

smarayamānena

smārayamānena

D

smarayate

smārayate

smarayate

smārayate

smarayamānāya

smārayamānāya

Abl

smarayatas

smārayatas

smarayatas

smārayatas

smarayamānāt

smārayamānāt

G

smarayatas

smārayatas

smarayatas

smārayatas

smarayamānasya

smārayamānasya

L

smarayati

smārayati

smarayati

smārayati

smarayamāne

smārayamāne

V

smarayan

smārayan

smarayat

smārayat

smarayamāna

smārayamāna

Интенсивное Причастие настоящего времени
sg.
N

sarīṣmaran

sāsmaran

sarīṣmarat

sāsmarat

sarīṣmaramānas

sāsmaramānas

sarīṣmaramānam

sāsmaramānam

Acc

sarīṣmarantam

sāsmarantam

sarīṣmarat

sāsmarat

sarīṣmaramānam

sāsmaramānam

I

sarīṣmaratā

sāsmaratā

sarīṣmaratā

sāsmaratā

sarīṣmaramānena

sāsmaramānena

D

sarīṣmarate

sāsmarate

sarīṣmarate

sāsmarate

sarīṣmaramānāya

sāsmaramānāya

Abl

sarīṣmaratas

sāsmaratas

sarīṣmaratas

sāsmaratas

sarīṣmaramānāt

sāsmaramānāt

G

sarīṣmaratas

sāsmaratas

sarīṣmaratas

sāsmaratas

sarīṣmaramānasya

sāsmaramānasya

L

sarīṣmarati

sāsmarati

sarīṣmarati

sāsmarati

sarīṣmaramāne

sāsmaramāne

V

sarīṣmaran

sāsmaran

sarīṣmarat

sāsmarat

sarīṣmaramāna

sāsmaramāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

suṣmūraysan

siṣmāraysan

suṣmūraysan

siṣmāraysan

suṣmūraysat

siṣmāraysat

suṣmūraysat

siṣmāraysat

suṣmūraysamānas

siṣmāraysamānas

suṣmūraysamānam

siṣmāraysamānam

Acc

suṣmūraysantam

siṣmāraysantam

suṣmūraysantam

siṣmāraysantam

suṣmūraysat

siṣmāraysat

suṣmūraysat

siṣmāraysat

suṣmūraysamānam

siṣmāraysamānam

I

suṣmūraysatā

siṣmāraysatā

suṣmūraysatā

siṣmāraysatā

suṣmūraysatā

siṣmāraysatā

suṣmūraysatā

siṣmāraysatā

suṣmūraysamānena

siṣmāraysamānena

D

suṣmūraysate

siṣmāraysate

suṣmūraysate

siṣmāraysate

suṣmūraysate

siṣmāraysate

suṣmūraysate

siṣmāraysate

suṣmūraysamānāya

siṣmāraysamānāya

Abl

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysamānāt

siṣmāraysamānāt

G

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysatas

siṣmāraysatas

suṣmūraysamānasya

siṣmāraysamānasya

L

suṣmūraysati

siṣmāraysati

suṣmūraysati

siṣmāraysati

suṣmūraysati

siṣmāraysati

suṣmūraysati

siṣmāraysati

suṣmūraysamāne

siṣmāraysamāne

V

suṣmūraysan

siṣmāraysan

suṣmūraysan

siṣmāraysan

suṣmūraysat

siṣmāraysat

suṣmūraysat

siṣmāraysat

suṣmūraysamāna

siṣmāraysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

sarīṣmarayan

sāsmārayan

sarīṣmarayan

sāsmārayan

sarīṣmarayat

sāsmārayat

sarīṣmarayat

sāsmārayat

sarīṣmarayamānas

sāsmārayamānas

sarīṣmarayamānam

sāsmārayamānam

Acc

sarīṣmarayantam

sāsmārayantam

sarīṣmarayantam

sāsmārayantam

sarīṣmarayat

sāsmārayat

sarīṣmarayat

sāsmārayat

sarīṣmarayamānam

sāsmārayamānam

I

sarīṣmarayatā

sāsmārayatā

sarīṣmarayatā

sāsmārayatā

sarīṣmarayatā

sāsmārayatā

sarīṣmarayatā

sāsmārayatā

sarīṣmarayamānena

sāsmārayamānena

D

sarīṣmarayate

sāsmārayate

sarīṣmarayate

sāsmārayate

sarīṣmarayate

sāsmārayate

sarīṣmarayate

sāsmārayate

sarīṣmarayamānāya

sāsmārayamānāya

Abl

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayamānāt

sāsmārayamānāt

G

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayatas

sāsmārayatas

sarīṣmarayamānasya

sāsmārayamānasya

L

sarīṣmarayati

sāsmārayati

sarīṣmarayati

sāsmārayati

sarīṣmarayati

sāsmārayati

sarīṣmarayati

sāsmārayati

sarīṣmarayamāne

sāsmārayamāne

V

sarīṣmarayan

sāsmārayan

sarīṣmarayan

sāsmārayan

sarīṣmarayat

sāsmārayat

sarīṣmarayat

sāsmārayat

sarīṣmarayamāna

sāsmārayamāna