Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hṛ 1 R11 hṛv1IU1,2,31,3,4брать
Injunctive Mood
P.A.
sg.du.pl.
1

har

hārṣyam

jīharam

hṛva

harva

hārṣva

jīharāva

hṛma

harma

hārṣma

jīharāma

2

har

hārṣīs

jīharas

hṛtam

hartam

hārṣṭam

jīharatam

hṛta

harta

hārṣṭa

jīharata

3

har

hārṣīt

jīharat

hṛtām

hartām

hārṣṭām

jīharatām

hiranta

hār

jīharānta

sg.du.pl.
1

hāri

hṛṣi

jīhare

hṛvahi

hṛṣvahi

jīharāvahi

hṛmahi

hṛṣmahi

jīharāmahi

2

hṛthās

hṛṭṭhās

jīharathās

hirāthām

hṛṣithām

jīharāthām

hṛdhvam

hṛḍḍhvam

jīharadhvam

3

hṛta

hṛṣṭa

jīharata

hirātām

hṛṣitām

jīharātām

hṛs

jīharanta

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

jihīriṣyam

jihīrṣyam

jihīriṣīva

jihīrṣīva

jihīriṣīma

jihīrṣīma

2

jihīriṣīs

jihīrṣīs

jihīriṣītam

jihīrṣītam

jihīriṣīta

jihīrṣīta

3

jihīriṣīt

jihīrṣīt

jihīriṣītām

jihīrṣītām

jihīriṣyanta

jihīrṣyanta

sg.du.pl.
1

jihīriṣī

jihīrṣī

jihīriṣīvahi

jihīrṣīvahi

jihīriṣīmahi

jihīrṣīmahi

2

jihīriṣīthās

jihīrṣīthās

jihīriṣyāthām

jihīrṣyāthām

jihīriṣīdhvam

jihīrṣīdhvam

3

jihīriṣīta

jihīrṣīta

jihīriṣyātām

jihīrṣyātām

jihīriṣyata

jihīrṣyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

hārayyam

hārāyyam

hārayīva

hārāyīva

hārayīma

hārāyīma

2

hārayīs

hārāyīs

hārayītam

hārāyītam

hārayīta

hārāyīta

3

hārayīt

hārāyīt

hārayītām

hārāyītām

hārayyanta

hārāyyanta

sg.du.pl.
1

hārayī

hārāyī

hārayīvahi

hārāyīvahi

hārayīmahi

hārāyīmahi

2

hārayīthās

hārāyīthās

hārayyāthām

hārāyyāthām

hārayīdhvam

hārāyīdhvam

3

hārayīta

hārāyīta

hārayyātām

hārāyyātām

hārayyata

hārāyyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

jihīraysyam

jihīraysīva

jihīraysīma

2

jihīraysīs

jihīraysītam

jihīraysīta

3

jihīraysīt

jihīraysītām

jihīraysyanta

sg.du.pl.
1

jihīraysī

jihīraysīvahi

jihīraysīmahi

2

jihīraysīthās

jihīraysyāthām

jihīraysīdhvam

3

jihīraysīta

jihīraysyātām

jihīraysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

jarīhārayam

jarīhārāysam

jarīhārayva

jarīhārayva

jarīhārāysva

jarīhārayma

jarīhārayma

jarīhārāysma

2

jarīhāray

jarīhārāysīs

jarīhāraytam

jarīhāraytam

jarīhārāystam

jarīhārayta

jarīhārayta

jarīhārāysta

3

jarīhāray

jarīhārāysīt

jarīhāraytām

jarīhāraytām

jarīhārāystām

jarīhārayanta

jarīhārāysanta

sg.du.pl.
1

jarīhārayi

jarīhāraysi

jarīhārayvahi

jarīhāraysvahi

jarīhāraymahi

jarīhāraysmahi

2

jarīhāraythās

jarīhāraysthās

jarīhārayāthām

jarīhāraysāthām

jarīhāraydhvam

jarīhāraydhvam

3

jarīhārayta

jarīhāraysta

jarīhārayātām

jarīhāraysātām

jarīhāray

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

jarīharam

jarīhārṣam

jarīhṛva

jarīharva

jarīhārṣva

jarīhṛma

jarīharma

jarīhārṣma

2

jarīhar

jarīhārṣīs

jarīhṛtam

jarīhartam

jarīhārṣṭam

jarīhṛta

jarīharta

jarīhārṣṭa

3

jarīhar

jarīhārṣīt

jarīhṛtām

jarīhartām

jarīhārṣṭām

jarīhranta

jarīhārṣanta

sg.du.pl.
1

jarīhari

jarīhṛṣi

jarīhṛvahi

jarīhṛṣvahi

jarīhṛmahi

jarīhṛṣmahi

2

jarīhṛthās

jarīhṛṭṭhās

jarīhrāthām

jarīhṛṣāthām

jarīhṛdhvam

jarīhṛḍḍhvam

3

jarīhṛta

jarīhṛṣṭa

jarīhrātām

jarīhṛṣātām

jarīhṛs