Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hṛ 1 R11 hṛv1IU1,2,31,3,4брать
Пассивное причастие прошедшего времени
sg.
N

hṛtas

hṛtam

Acc

hṛtam

hṛtam

I

hṛtena

hṛtena

D

hṛtāya

hṛtāya

Abl

hṛtāt

hṛtāt

G

hṛtasya

hṛtasya

L

hṛte

hṛte

V

hṛta

hṛta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

jihīriṣṭas

jihīrṣṭas

jihīriṣṭas

jihīrṣṭas

jihīriṣṭam

jihīrṣṭam

jihīriṣṭam

jihīrṣṭam

Acc

jihīriṣṭam

jihīrṣṭam

jihīriṣṭam

jihīrṣṭam

jihīriṣṭam

jihīrṣṭam

jihīriṣṭam

jihīrṣṭam

I

jihīriṣṭena

jihīrṣṭena

jihīriṣṭena

jihīrṣṭena

jihīriṣṭena

jihīrṣṭena

jihīriṣṭena

jihīrṣṭena

D

jihīriṣṭāya

jihīrṣṭāya

jihīriṣṭāya

jihīrṣṭāya

jihīriṣṭāya

jihīrṣṭāya

jihīriṣṭāya

jihīrṣṭāya

Abl

jihīriṣṭāt

jihīrṣṭāt

jihīriṣṭāt

jihīrṣṭāt

jihīriṣṭāt

jihīrṣṭāt

jihīriṣṭāt

jihīrṣṭāt

G

jihīriṣṭasya

jihīrṣṭasya

jihīriṣṭasya

jihīrṣṭasya

jihīriṣṭasya

jihīrṣṭasya

jihīriṣṭasya

jihīrṣṭasya

L

jihīriṣṭe

jihīrṣṭe

jihīriṣṭe

jihīrṣṭe

jihīriṣṭe

jihīrṣṭe

jihīriṣṭe

jihīrṣṭe

V

jihīriṣṭa

jihīrṣṭa

jihīriṣṭa

jihīrṣṭa

jihīriṣṭa

jihīrṣṭa

jihīriṣṭa

jihīrṣṭa

Каузативное Пассивное причастие прошедшего времени
sg.
N

hārtas

hārtam

Acc

hārtam

hārtam

I

hārtena

hārtena

D

hārtāya

hārtāya

Abl

hārtāt

hārtāt

G

hārtasya

hārtasya

L

hārte

hārte

V

hārta

hārta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

jarīhṛtas

jarīhṛtas

jarīhṛtam

jarīhṛtam

Acc

jarīhṛtam

jarīhṛtam

jarīhṛtam

jarīhṛtam

I

jarīhṛtena

jarīhṛtena

jarīhṛtena

jarīhṛtena

D

jarīhṛtāya

jarīhṛtāya

jarīhṛtāya

jarīhṛtāya

Abl

jarīhṛtāt

jarīhṛtāt

jarīhṛtāt

jarīhṛtāt

G

jarīhṛtasya

jarīhṛtasya

jarīhṛtasya

jarīhṛtasya

L

jarīhṛte

jarīhṛte

jarīhṛte

jarīhṛte

V

jarīhṛta

jarīhṛta

jarīhṛta

jarīhṛta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

jihīraystas

jihīraystas

jihīraystam

jihīraystam

Acc

jihīraystam

jihīraystam

jihīraystam

jihīraystam

I

jihīraystena

jihīraystena

jihīraystena

jihīraystena

D

jihīraystāya

jihīraystāya

jihīraystāya

jihīraystāya

Abl

jihīraystāt

jihīraystāt

jihīraystāt

jihīraystāt

G

jihīraystasya

jihīraystasya

jihīraystasya

jihīraystasya

L

jihīrayste

jihīrayste

jihīrayste

jihīrayste

V

jihīraysta

jihīraysta

jihīraysta

jihīraysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

jarīhārtas

jarīhārtas

jarīhārtam

jarīhārtam

Acc

jarīhārtam

jarīhārtam

jarīhārtam

jarīhārtam

I

jarīhārtena

jarīhārtena

jarīhārtena

jarīhārtena

D

jarīhārtāya

jarīhārtāya

jarīhārtāya

jarīhārtāya

Abl

jarīhārtāt

jarīhārtāt

jarīhārtāt

jarīhārtāt

G

jarīhārtasya

jarīhārtasya

jarīhārtasya

jarīhārtasya

L

jarīhārte

jarīhārte

jarīhārte

jarīhārte

V

jarīhārta

jarīhārta

jarīhārta

jarīhārta