Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hṛ 2 R12 hṛ0IU95гневаться
Perfect Tense
P.A.
sg.du.pl.
1

jahāra

jahara

jahṛva

jahṛma

2

jahartha

jahrathur

jahra

3

jahāra

jahratur

jahrus

sg.du.pl.
1

jahre

jahṛvahe

jahṛmahe

2

jahṛṣe

jahrāthe

jahṛdhve

3

jahre

jahrāte

jahrire

Optative Perfect Tense
P.A.
sg.du.pl.
1

jahriyāyam

jahriyāva

jahriyāma

2

jahriyās

jahriyātam

jahriyāta

3

jahriyāt

jahriyātām

jahriyāyur

sg.du.pl.
1

jahrīya

jahrīvahi

jahrīmahi

2

jahrīthās

jahrīyāthām

jahrīdhvam

3

jahrīta

jahrīyātām

jahrīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

jaharāni

jaharāva

jaharāma

2

jahṛdhi

jahṛtam

jahṛta

3

jahartu

jahṛtām

jahrantu

sg.du.pl.
1

jaharai

jaharāvahai

jaharāmahai

2

jahṛṣva

jahrāthām

jahṛdhvam

3

jahṛtām

jahrātām

jahrata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

jaharam

jaharāmi

jaharāva

jaharāvas

jaharāma

jaharāmas

2

jaharas

jaharasi

jaharatam

jaharathas

jaharata

jaharatha

3

jaharat

jaharati

jaharatām

jaharatas

jaharānta

jaharānti

sg.du.pl.
1

jahare

jaharāi

jaharāvahi

jaharāvahe

jaharāmahi

jaharāmahe

2

jaharathās

jaharase

jaharāthām

jaharāthe

jaharadhvam

jaharadhve

3

jaharata

jaharate

jaharātām

jaharāte

jaharāta

jaharāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

jaharam

ajaharam

jahṛva

ajahṛva

jahṛma

ajahṛma

2

jahar

ajahar

jahṛtam

ajahṛtam

jahṛta

ajahṛta

3

jahar

ajahar

jahṛtām

ajahṛtām

jahranta

ajahranta

sg.du.pl.
1

jahri

ajahri

jahṛvahi

ajahṛvahi

jahṛmahi

ajahṛmahi

2

jahṛthās

ajahṛthās

jahrāthām

ajahrāthām

jahṛdhvam

ajahṛdhvam

3

jahṛta

ajahṛta

jahrātām

ajahrātām

jahrata

ajahrata

jahṛran

ajahṛran

Активное причастие
sg.
N

jahṛvās

jahṛvas

jahrānas

jahrānam

Acc

jahṛvāsam

jahṛvas

jahrānam

I

jahruṣā

jahruṣā

jahrānena

D

jahruṣe

jahruṣe

jahrānāya

Abl

jahruṣas

jahruṣas

jahrānāt

G

jahruṣas

jahruṣas

jahrānasya

L

jahruṣi

jahruṣi

jahrāne

V

jahṛvas

jahṛvas

jahrāna