Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hṛṣ R1hṛṣsIU1,42,3воодушевляться
Perfect Tense
P.A.
sg.du.pl.
1

jaharṣa

jahṛṣva

jahṛṣma

2

jaharṣitha

jaharṭṭha

jahṛṣathur

jahṛṣa

3

jaharṣa

jahṛṣatur

jahṛṣus

sg.du.pl.
1

jahṛṣe

jahṛṣvahe

jahṛṣmahe

2

jahṛṣiṣe

jahṛkṣe

jahṛṣāthe

jahṛḍḍhve

3

jahṛṣe

jahṛṣāte

jahṛṣire

Optative Perfect Tense
P.A.
sg.du.pl.
1

jahṛṣyāyam

jahṛṣyāva

jahṛṣyāma

2

jahṛṣyās

jahṛṣyātam

jahṛṣyāta

3

jahṛṣyāt

jahṛṣyātām

jahṛṣyāyur

sg.du.pl.
1

jahṛṣīya

jahṛṣīvahi

jahṛṣīmahi

2

jahṛṣīthās

jahṛṣīyāthām

jahṛṣīdhvam

3

jahṛṣīta

jahṛṣīyātām

jahṛṣīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

jaharṣāni

jaharṣāva

jaharṣāma

2

jahṛḍḍhi

jahṛṣitam

jahṛṣṭam

jahṛṣita

jahṛṣṭa

3

jaharṣitu

jaharṣṭu

jahṛṣitām

jahṛṣṭām

jahṛṣantu

sg.du.pl.
1

jaharṣai

jaharṣāvahai

jaharṣāmahai

2

jahṛṣiṣva

jahṛkṣva

jahṛṣāthām

jahṛḍḍhvam

3

jahṛṣitām

jahṛṣṭām

jahṛṣātām

jahṛṣata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

jaharṣam

jaharṣāmi

jaharṣāva

jaharṣāvas

jaharṣāma

jaharṣāmas

2

jaharṣas

jaharṣasi

jaharṣatam

jaharṣathas

jaharṣata

jaharṣatha

3

jaharṣat

jaharṣati

jaharṣatām

jaharṣatas

jaharṣānta

jaharṣānti

sg.du.pl.
1

jaharṣe

jaharṣāi

jaharṣāvahi

jaharṣāvahe

jaharṣāmahi

jaharṣāmahe

2

jaharṣathās

jaharṣase

jaharṣāthām

jaharṣāthe

jaharṣadhvam

jaharṣadhve

3

jaharṣata

jaharṣate

jaharṣātām

jaharṣāte

jaharṣāta

jaharṣāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

jaharṣam

ajaharṣam

jahṛṣva

ajahṛṣva

jahṛṣma

ajahṛṣma

2

jaharṣis

jahar

ajaharṣis

ajahar

jahṛṣitam

jahṛṣṭam

ajahṛṣitam

ajahṛṣṭam

jahṛṣita

jahṛṣṭa

ajahṛṣita

ajahṛṣṭa

3

jaharṣit

jahar

ajaharṣit

ajahar

jahṛṣitām

jahṛṣṭām

ajahṛṣitām

ajahṛṣṭām

jahṛṣanta

ajahṛṣanta

sg.du.pl.
1

jahṛṣi

ajahṛṣi

jahṛṣvahi

ajahṛṣvahi

jahṛṣmahi

ajahṛṣmahi

2

jahṛṣithās

jahṛṭṭhās

ajahṛṣithās

ajahṛṭṭhās

jahṛṣāthām

ajahṛṣāthām

jahṛḍḍhvam

ajahṛḍḍhvam

3

jahṛṣita

jahṛṣṭa

ajahṛṣita

ajahṛṣṭa

jahṛṣātām

ajahṛṣātām

jahṛṣata

ajahṛṣata

jahṛṣran

ajahṛṣran

Активное причастие
sg.
N

jahṛṣvās

jahṛṣvas

jahṛṣānas

jahṛṣānam

Acc

jahṛṣvāsam

jahṛṣvas

jahṛṣānam

I

jahṛṣuṣā

jahṛṣuṣā

jahṛṣānena

D

jahṛṣuṣe

jahṛṣuṣe

jahṛṣānāya

Abl

jahṛṣuṣas

jahṛṣuṣas

jahṛṣānāt

G

jahṛṣuṣas

jahṛṣuṣas

jahṛṣānasya

L

jahṛṣuṣi

jahṛṣuṣi

jahṛṣāne

V

jahṛṣvas

jahṛṣvas

jahṛṣāna