Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gṝ 1 R21 gṛv3IU65петь
Precative Mood
P.A.
sg.du.pl.
1

gīryāsam

gīryāsva

gīryāsma

2

gīryās

gīryāstam

gīryāsta

3

gīryās

gīryāstām

gīryāsur

sg.du.pl.
1

gīrṣīya

garīya

gārīya

gārṣiṣīya

gīrṣīvahi

garīvahi

gārīvahi

gārṣiṣīvahi

gīrṣīmahi

garīmahi

gārīmahi

gārṣiṣīmahi

2

gīrṣīṭṭhās

garīṭṭhās

gārīṭṭhās

gārṣiṣīṭṭhās

gīrṣīyāsthām

garīyāsthām

gārīyāsthām

gārṣiṣīyāsthām

gīrṣīdhvam

garīdhvam

gārīdhvam

gārṣiṣīdhvam

3

gīrṣīṣṭa

garīṣṭa

gārīṣṭa

gārṣiṣīṣṭa

gīrṣīyāstām

garīyāstām

gārīyāstām

gārṣiṣīyāstām

gīrṣīran

garīran

gārīran

gārṣiṣīran

Desiderative Precative Mood
P.A.
sg.du.pl.
1

jigīriṣīyāsam

jigīrṣīyāsam

jigīriṣīyāsva

jigīrṣīyāsva

jigīriṣīyāsma

jigīrṣīyāsma

2

jigīriṣīyās

jigīrṣīyās

jigīriṣīyāstam

jigīrṣīyāstam

jigīriṣīyāsta

jigīrṣīyāsta

3

jigīriṣīyās

jigīrṣīyās

jigīriṣīyāstām

jigīrṣīyāstām

jigīriṣīyāsur

jigīrṣīyāsur

sg.du.pl.
1

jigīriṣīya

jigīrṣīya

jigīriṣīvahi

jigīrṣīvahi

jigīriṣīmahi

jigīrṣīmahi

2

jigīriṣīṭṭhās

jigīrṣīṭṭhās

jigīriṣīyāsthām

jigīrṣīyāsthām

jigīriṣīdhvam

jigīrṣīdhvam

3

jigīriṣīṣṭa

jigīrṣīṣṭa

jigīriṣīyāstām

jigīrṣīyāstām

jigīriṣīran

jigīrṣīran

Causative Precative Mood
P.A.
sg.du.pl.
1

gārayīyāsam

gārāyīyāsam

gārayīyāsva

gārāyīyāsva

gārayīyāsma

gārāyīyāsma

2

gārayīyās

gārāyīyās

gārayīyāstam

gārāyīyāstam

gārayīyāsta

gārāyīyāsta

3

gārayīyās

gārāyīyās

gārayīyāstām

gārāyīyāstām

gārayīyāsur

gārāyīyāsur

sg.du.pl.
1

gārayīya

gārāyīya

gārayīvahi

gārāyīvahi

gārayīmahi

gārāyīmahi

2

gārayīṭṭhās

gārāyīṭṭhās

gārayīyāsthām

gārāyīyāsthām

gārayīdhvam

gārāyīdhvam

3

gārayīṣṭa

gārāyīṣṭa

gārayīyāstām

gārāyīyāstām

gārayīran

gārāyīran

Causative-desiderative Precative Mood
P.A.
sg.du.pl.
1

jigīraysīyāsam

jigīraysīyāsva

jigīraysīyāsma

2

jigīraysīyās

jigīraysīyāstam

jigīraysīyāsta

3

jigīraysīyās

jigīraysīyāstām

jigīraysīyāsur

sg.du.pl.
1

jigīraysīya

jigīraysīvahi

jigīraysīmahi

2

jigīraysīṭṭhās

jigīraysīyāsthām

jigīraysīdhvam

3

jigīraysīṣṭa

jigīraysīyāstām

jigīraysīran

Causative-intensive Precative Mood
P.A.
sg.du.pl.
1

jarīgārayyāsam

jarīgārāysyāsam

jarīgārayyāsva

jarīgārāysyāsva

jarīgārayyāsma

jarīgārāysyāsma

2

jarīgārayyās

jarīgārāysyās

jarīgārayyāstam

jarīgārāysyāstam

jarīgārayyāsta

jarīgārāysyāsta

3

jarīgārayyās

jarīgārāysyās

jarīgārayyāstām

jarīgārāysyāstām

jarīgārayyāsur

jarīgārāysyāsur

sg.du.pl.
1

jarīgārayīya

jarīgāraysīya

jarīgārayīvahi

jarīgāraysīvahi

jarīgārayīmahi

jarīgāraysīmahi

2

jarīgārayīṭṭhās

jarīgāraysīṭṭhās

jarīgārayīyāsthām

jarīgāraysīyāsthām

jarīgārayīdhvam

jarīgāraysīdhvam

3

jarīgārayīṣṭa

jarīgāraysīṣṭa

jarīgārayīyāstām

jarīgāraysīyāstām

jarīgārayīran

jarīgāraysīran

Intensive Precative Mood
P.A.
sg.du.pl.
1

jarīgīryāsam

jarīgārṣyāsam

jarīgīryāsva

jarīgārṣyāsva

jarīgīryāsma

jarīgārṣyāsma

2

jarīgīryās

jarīgārṣyās

jarīgīryāstam

jarīgārṣyāstam

jarīgīryāsta

jarīgārṣyāsta

3

jarīgīryās

jarīgārṣyās

jarīgīryāstām

jarīgārṣyāstām

jarīgīryāsur

jarīgārṣyāsur

sg.du.pl.
1

jarīgīrīya

jarīgīrṣīya

jarīgīrīvahi

jarīgīrṣīvahi

jarīgīrīmahi

jarīgīrṣīmahi

2

jarīgīrīṭṭhās

jarīgīrṣīṭṭhās

jarīgīrīyāsthām

jarīgīrṣīyāsthām

jarīgīrīdhvam

jarīgīrṣīdhvam

3

jarīgīrīṣṭa

jarīgīrṣīṣṭa

jarīgīrīyāstām

jarīgīrṣīyāstām

jarīgīrīran

jarīgīrṣīran