Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
jṝ R21 jṛ, jurv1IU1,4,61,2,3,5выбрасывать
Aorist
P.A.
sg.du.pl.
1

ajar

ajaram

ajarīyam

ajāryam

ajījaram

ajīrva

ajarva

ajarāva

ajarīva

ajārīva

ajījarāva

ajīrma

ajarma

ajarāma

ajarīma

ajārīma

ajījarāma

2

ajar

ajaras

ajarīs

ajārīs

ajījaras

ajīrtam

ajartam

ajaratam

ajarītam

ajārītam

ajījaratam

ajīrta

ajarta

ajarata

ajarīta

ajārīta

ajījarata

3

ajar

ajarat

ajarīt

ajārīt

ajījarat

ajīrtām

ajartām

ajaratām

ajarītām

ajārītām

ajījaratām

ajiranta

ajaran

ajarīn

ajāryanta

ajījarānta

sg.du.pl.
1

ajāri

ajare

ajarī

ajārī

ajījare

ajīrvahi

ajarāvahi

ajarīvahi

ajārīvahi

ajījarāvahi

ajīrmahi

ajarāmahi

ajarīmahi

ajārīmahi

ajījarāmahi

2

ajīrthās

ajarathās

ajarīthās

ajārīthās

ajījarathās

ajirāthām

ajarethām

ajarīthām

ajāryāthām

ajījarāthām

ajīrdhvam

ajaradhvam

ajarīdhvam

ajārīdhvam

ajījaradhvam

3

ajīrta

ajarata

ajarīta

ajārīta

ajījarata

ajirātām

ajaretām

ajarītām

ajāryātām

ajījarātām

ajara

ajarīnta

ajārīnta

ajījarāta

Desiderative Aorist
P.A.
sg.du.pl.
1

ajijīrṣyam

ajijīrṣīva

ajijīrṣīma

2

ajijīrṣīs

ajijīrṣītam

ajijīrṣīta

3

ajijīrṣīt

ajijīrṣītām

ajijīrṣyanta

sg.du.pl.
1

ajijīrṣī

ajijīrṣīvahi

ajijīrṣīmahi

2

ajijīrṣīthās

ajijīrṣyāthām

ajijīrṣīdhvam

3

ajijīrṣīta

ajijīrṣyātām

ajijīrṣyata

Causative Aorist
P.A.
sg.du.pl.
1

ajarayyam

ajarāyyam

ajarayīva

ajarāyīva

ajarayīma

ajarāyīma

2

ajarayīs

ajarāyīs

ajarayītam

ajarāyītam

ajarayīta

ajarāyīta

3

ajarayīt

ajarāyīt

ajarayītām

ajarāyītām

ajarayyanta

ajarāyyanta

sg.du.pl.
1

ajarayī

ajarāyī

ajarayīvahi

ajarāyīvahi

ajarayīmahi

ajarāyīmahi

2

ajarayīthās

ajarāyīthās

ajarayyāthām

ajarāyyāthām

ajarayīdhvam

ajarāyīdhvam

3

ajarayīta

ajarāyīta

ajarayyātām

ajarāyyātām

ajarayyata

ajarāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ajijīraysyam

ajijīraysīva

ajijīraysīma

2

ajijīraysīs

ajijīraysītam

ajijīraysīta

3

ajijīraysīt

ajijīraysītām

ajijīraysyanta

sg.du.pl.
1

ajijīraysī

ajijīraysīvahi

ajijīraysīmahi

2

ajijīraysīthās

ajijīraysyāthām

ajijīraysīdhvam

3

ajijīraysīta

ajijīraysyātām

ajijīraysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

ajarījarayam

ajarījarāysam

ajarījarayva

ajarījarayva

ajarījarāysva

ajarījarayma

ajarījarayma

ajarījarāysma

2

ajarījaray

ajarījarāysīs

ajarījaraytam

ajarījaraytam

ajarījarāystam

ajarījarayta

ajarījarayta

ajarījarāysta

3

ajarījaray

ajarījarāysīt

ajarījaraytām

ajarījaraytām

ajarījarāystām

ajarījarayanta

ajarījarāysanta

sg.du.pl.
1

ajarījarayi

ajarījaraysi

ajarījarayvahi

ajarījaraysvahi

ajarījaraymahi

ajarījaraysmahi

2

ajarījaraythās

ajarījaraysthās

ajarījarayāthām

ajarījaraysāthām

ajarījaraydhvam

ajarījaraydhvam

3

ajarījarayta

ajarījaraysta

ajarījarayātām

ajarījaraysātām

ajarījaray

Intensive Aorist
P.A.
sg.du.pl.
1

ajarījaram

ajarījārṣam

ajarījīrva

ajarījarva

ajarījārṣva

ajarījīrma

ajarījarma

ajarījārṣma

2

ajarījar

ajarījārṣīs

ajarījīrtam

ajarījartam

ajarījārṣṭam

ajarījīrta

ajarījarta

ajarījārṣṭa

3

ajarījar

ajarījārṣīt

ajarījīrtām

ajarījartām

ajarījārṣṭām

ajarījīranta

ajarījārṣanta

sg.du.pl.
1

ajarījari

ajarījīrṣi

ajarījīrvahi

ajarījīrṣvahi

ajarījīrmahi

ajarījīrṣmahi

2

ajarījīrthās

ajarījīrṭṭhās

ajarījīrāthām

ajarījīrṣāthām

ajarījīrdhvam

ajarījīrḍḍhvam

3

ajarījīrta

ajarījīrṣṭa

ajarījīrātām

ajarījīrṣātām

ajarījīr