Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nad A1nadsIIU12,5звучать
Perfect Tense
P.A.
sg.du.pl.
1

nanāda

nanada

nanadva

nedva

nanadma

nedma

2

nanaditha

nanattha

nanadathur

nedathur

nanada

neda

3

nanāda

nanadatur

nedatur

nanadus

nedus

sg.du.pl.
1

nanade

nede

nanadvahe

nedvahe

nanadmahe

nedmahe

2

nanadiṣe

nanatse

nediṣe

netse

nanadāthe

nedāthe

nanaddhve

neddhve

3

nanade

nede

nanadāte

nedāte

nanadire

nedire

Optative Perfect Tense
P.A.
sg.du.pl.
1

nanadyāyam

nanadyāva

nanadyāma

2

nanadyās

nanadyātam

nanadyāta

3

nanadyāt

nanadyātām

nanadyāyur

sg.du.pl.
1

nanadīya

nanadīvahi

nanadīmahi

2

nanadīthās

nanadīyāthām

nanadīdhvam

3

nanadīta

nanadīyātām

nanadīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

nanadāni

nanadāva

nanadāma

2

nanaddhi

nanaditam

nanattam

nanadita

nanatta

3

nanaditu

nanattu

nanaditām

nanattām

nanadantu

sg.du.pl.
1

nanadai

nanadāvahai

nanadāmahai

2

nanadiṣva

nanatsva

nanadāthām

nanaddhvam

3

nanaditām

nanattām

nanadātām

nanadata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

nanadam

nanadāmi

nanadāva

nanadāvas

nanadāma

nanadāmas

2

nanadas

nanadasi

nanadatam

nanadathas

nanadata

nanadatha

3

nanadat

nanadati

nanadatām

nanadatas

nanadānta

nanadānti

sg.du.pl.
1

nanade

nanadāi

nanadāvahi

nanadāvahe

nanadāmahi

nanadāmahe

2

nanadathās

nanadase

nanadāthām

nanadāthe

nanadadhvam

nanadadhve

3

nanadata

nanadate

nanadātām

nanadāte

nanadāta

nanadāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

nanadam

ananadam

nanadva

ananadva

nanadma

ananadma

2

nanadis

nanad

ananadis

ananad

nanaditam

nanattam

ananaditam

ananattam

nanadita

nanatta

ananadita

ananatta

3

nanadit

nanad

ananadit

ananad

nanaditām

nanattām

ananaditām

ananattām

nanadanta

ananadanta

sg.du.pl.
1

nanadi

ananadi

nanadvahi

ananadvahi

nanadmahi

ananadmahi

2

nanadithās

nanatthās

ananadithās

ananatthās

nanadāthām

ananadāthām

nanaddhvam

ananaddhvam

3

nanadita

nanatta

ananadita

ananatta

nanadātām

ananadātām

nanadata

ananadata

nanadran

ananadran

Активное причастие
sg.
N

nanadvās

nanadvas

nanadānas

nanadānam

Acc

nanadvāsam

nanadvas

nanadānam

I

nanaduṣā

nanaduṣā

nanadānena

D

nanaduṣe

nanaduṣe

nanadānāya

Abl

nanaduṣas

nanaduṣas

nanadānāt

G

nanaduṣas

nanaduṣas

nanadānasya

L

nanaduṣi

nanaduṣi

nanadāne

V

nanadvas

nanadvas

nanadāna