Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nabh A1nabh0IIU1,4,95взрываться
Причастие настоящего времени
sg.
N

nabhan

nabhyan

nabhnan

nabhat

nabhyat

nabhnat

nabhamānas

nabhyamānas

nabhnānas

nabhamānam

nabhyamānam

nabhnānam

Acc

nabhantam

nabhyantam

nabhnantam

nabhat

nabhyat

nabhnat

nabhamānam

nabhyamānam

nabhnānam

I

nabhatā

nabhyatā

nabhnatā

nabhatā

nabhyatā

nabhnatā

nabhamānena

nabhyamānena

nabhnānena

D

nabhate

nabhyate

nabhnate

nabhate

nabhyate

nabhnate

nabhamānāya

nabhyamānāya

nabhnānāya

Abl

nabhatas

nabhyatas

nabhnatas

nabhatas

nabhyatas

nabhnatas

nabhamānāt

nabhyamānāt

nabhnānāt

G

nabhatas

nabhyatas

nabhnatas

nabhatas

nabhyatas

nabhnatas

nabhamānasya

nabhyamānasya

nabhnānasya

L

nabhati

nabhyati

nabhnati

nabhati

nabhyati

nabhnati

nabhamāne

nabhyamāne

nabhnāne

V

nabhan

nabhyan

nabhnan

nabhat

nabhyat

nabhnat

nabhamāna

nabhyamāna

nabhnāna

Дезидеративное Причастие настоящего времени
sg.
N

ninapsan

ninapsat

ninapsamānas

ninapsamānam

Acc

ninapsantam

ninapsat

ninapsamānam

I

ninapsatā

ninapsatā

ninapsamānena

D

ninapsate

ninapsate

ninapsamānāya

Abl

ninapsatas

ninapsatas

ninapsamānāt

G

ninapsatas

ninapsatas

ninapsamānasya

L

ninapsati

ninapsati

ninapsamāne

V

ninapsan

ninapsat

ninapsamāna

Каузативное Причастие настоящего времени
sg.
N

nābhayan

nābhayat

nābhayamānas

nābhayamānam

Acc

nābhayantam

nābhayat

nābhayamānam

I

nābhayatā

nābhayatā

nābhayamānena

D

nābhayate

nābhayate

nābhayamānāya

Abl

nābhayatas

nābhayatas

nābhayamānāt

G

nābhayatas

nābhayatas

nābhayamānasya

L

nābhayati

nābhayati

nābhayamāne

V

nābhayan

nābhayat

nābhayamāna

Интенсивное Причастие настоящего времени
sg.
N

nānabhan

nānabhat

nānabhamānas

nānabhamānam

Acc

nānabhantam

nānabhat

nānabhamānam

I

nānabhatā

nānabhatā

nānabhamānena

D

nānabhate

nānabhate

nānabhamānāya

Abl

nānabhatas

nānabhatas

nānabhamānāt

G

nānabhatas

nānabhatas

nānabhamānasya

L

nānabhati

nānabhati

nānabhamāne

V

nānabhan

nānabhat

nānabhamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ninābhaysan

ninābhaysat

ninābhaysamānas

ninābhaysamānam

Acc

ninābhaysantam

ninābhaysat

ninābhaysamānam

I

ninābhaysatā

ninābhaysatā

ninābhaysamānena

D

ninābhaysate

ninābhaysate

ninābhaysamānāya

Abl

ninābhaysatas

ninābhaysatas

ninābhaysamānāt

G

ninābhaysatas

ninābhaysatas

ninābhaysamānasya

L

ninābhaysati

ninābhaysati

ninābhaysamāne

V

ninābhaysan

ninābhaysat

ninābhaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

nānābhayan

nānābhayat

nānābhayamānas

nānābhayamānam

Acc

nānābhayantam

nānābhayat

nānābhayamānam

I

nānābhayatā

nānābhayatā

nānābhayamānena

D

nānābhayate

nānābhayate

nānābhayamānāya

Abl

nānābhayatas

nānābhayatas

nānābhayamānāt

G

nānābhayatas

nānābhayatas

nānābhayamānasya

L

nānābhayati

nānābhayati

nānābhayamāne

V

nānābhayan

nānābhayat

nānābhayamāna