Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kḷp LkḷpvIU12,3,4,5быть упорядоченным
Conditional Mood
P.A.
sg.du.pl.
1

akalpiṣyam

akalpsyam

akalpiṣyāva

akalpsyāva

akalpiṣyāma

akalpsyāma

2

akalpiṣyas

akalpsyas

akalpiṣyatam

akalpsyatam

akalpiṣyata

akalpsyata

3

akalpiṣyat

akalpsyat

akalpiṣyatām

akalpsyatām

akalpiṣyānta

akalpsyānta

sg.du.pl.
1

akalpiṣye

akalpsye

akalpiṣyāvahi

akalpsyāvahi

akalpiṣyāmahi

akalpsyāmahi

2

akalpiṣyathās

akalpsyathās

akalpiṣyāthām

akalpsyāthām

akalpiṣyadhvam

akalpsyadhvam

3

akalpiṣyata

akalpsyata

akalpiṣyātām

akalpsyātām

akalpiṣyāta

akalpsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikalpikṣyam

acikalptsyam

acikalpikṣyāva

acikalptsyāva

acikalpikṣyāma

acikalptsyāma

2

acikalpikṣyas

acikalptsyas

acikalpikṣyatam

acikalptsyatam

acikalpikṣyata

acikalptsyata

3

acikalpikṣyat

acikalptsyat

acikalpikṣyatām

acikalptsyatām

acikalpikṣyānta

acikalptsyānta

sg.du.pl.
1

acikalpikṣye

acikalptsye

acikalpikṣyāvahi

acikalptsyāvahi

acikalpikṣyāmahi

acikalptsyāmahi

2

acikalpikṣyathās

acikalptsyathās

acikalpikṣyāthām

acikalptsyāthām

acikalpikṣyadhvam

acikalptsyadhvam

3

acikalpikṣyata

acikalptsyata

acikalpikṣyātām

acikalptsyātām

acikalpikṣyāta

acikalptsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

akalpaysyam

akalpaysyāva

akalpaysyāma

2

akalpaysyas

akalpaysyatam

akalpaysyata

3

akalpaysyat

akalpaysyatām

akalpaysyānta

sg.du.pl.
1

akalpaysye

akalpaysyāvahi

akalpaysyāmahi

2

akalpaysyathās

akalpaysyāthām

akalpaysyadhvam

3

akalpaysyata

akalpaysyātām

akalpaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikalpaytsyam

acikalpaytsyāva

acikalpaytsyāma

2

acikalpaytsyas

acikalpaytsyatam

acikalpaytsyata

3

acikalpaytsyat

acikalpaytsyatām

acikalpaytsyānta

sg.du.pl.
1

acikalpaytsye

acikalpaytsyāvahi

acikalpaytsyāmahi

2

acikalpaytsyathās

acikalpaytsyāthām

acikalpaytsyadhvam

3

acikalpaytsyata

acikalpaytsyātām

acikalpaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

acalkalpaysyam

acalkalpaysyāva

acalkalpaysyāma

2

acalkalpaysyas

acalkalpaysyatam

acalkalpaysyata

3

acalkalpaysyat

acalkalpaysyatām

acalkalpaysyānta

sg.du.pl.
1

acalkalpaysye

acalkalpaysyāvahi

acalkalpaysyāmahi

2

acalkalpaysyathās

acalkalpaysyāthām

acalkalpaysyadhvam

3

acalkalpaysyata

acalkalpaysyātām

acalkalpaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

acalkalpiṣyam

acalkalpsyam

acalkalpiṣyāva

acalkalpsyāva

acalkalpiṣyāma

acalkalpsyāma

2

acalkalpiṣyas

acalkalpsyas

acalkalpiṣyatam

acalkalpsyatam

acalkalpiṣyata

acalkalpsyata

3

acalkalpiṣyat

acalkalpsyat

acalkalpiṣyatām

acalkalpsyatām

acalkalpiṣyānta

acalkalpsyānta

sg.du.pl.
1

acalkalpiṣye

acalkalpsye

acalkalpiṣyāvahi

acalkalpsyāvahi

acalkalpiṣyāmahi

acalkalpsyāmahi

2

acalkalpiṣyathās

acalkalpsyathās

acalkalpiṣyāthām

acalkalpsyāthām

acalkalpiṣyadhvam

acalkalpsyadhvam

3

acalkalpiṣyata

acalkalpsyata

acalkalpiṣyātām

acalkalpsyātām

acalkalpiṣyāta

acalkalpsyāta