Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kḷp LkḷpvIU12,3,4,5быть упорядоченным
Пассивное причастие будущего времени / причастие долженствования
sg.
N

kalpatas

kalpīnīyīs

kḷpāyyas

kḷpenyas

kalpitavyas

kalptavyas

kālpitavyas

kālptavyas

kalpitvas

kalptvas

kalpatam

kalpīnīyīm

kḷpāyyam

kḷpenyam

kalpitavyam

kalptavyam

kālpitavyam

kālptavyam

kalpitvam

kalptvam

Acc

kalpatam

kalpīnīyīm

kḷpāyyam

kḷpenyam

kalpitavyam

kalptavyam

kālpitavyam

kālptavyam

kalpitvam

kalptvam

kalpatam

kalpīnīyīm

kḷpāyyam

kḷpenyam

kalpitavyam

kalptavyam

kālpitavyam

kālptavyam

kalpitvam

kalptvam

I

kalpatena

kalpīnīyīna

kḷpāyyena

kḷpenyena

kalpitavyena

kalptavyena

kālpitavyena

kālptavyena

kalpitvena

kalptvena

kalpatena

kalpīnīyīna

kḷpāyyena

kḷpenyena

kalpitavyena

kalptavyena

kālpitavyena

kālptavyena

kalpitvena

kalptvena

D

kalpatāya

kalpīnīyyaya

kḷpāyyāya

kḷpenyāya

kalpitavyāya

kalptavyāya

kālpitavyāya

kālptavyāya

kalpitvāya

kalptvāya

kalpatāya

kalpīnīyyaya

kḷpāyyāya

kḷpenyāya

kalpitavyāya

kalptavyāya

kālpitavyāya

kālptavyāya

kalpitvāya

kalptvāya

Abl

kalpatāt

kalpīnīyyat

kḷpāyyāt

kḷpenyāt

kalpitavyāt

kalptavyāt

kālpitavyāt

kālptavyāt

kalpitvāt

kalptvāt

kalpatāt

kalpīnīyyat

kḷpāyyāt

kḷpenyāt

kalpitavyāt

kalptavyāt

kālpitavyāt

kālptavyāt

kalpitvāt

kalptvāt

G

kalpatasya

kalpīnīyīṣya

kḷpāyyasya

kḷpenyasya

kalpitavyasya

kalptavyasya

kālpitavyasya

kālptavyasya

kalpitvasya

kalptvasya

kalpatasya

kalpīnīyīṣya

kḷpāyyasya

kḷpenyasya

kalpitavyasya

kalptavyasya

kālpitavyasya

kālptavyasya

kalpitvasya

kalptvasya

L

kalpate

kalpīnīyī

kḷpāyye

kḷpenye

kalpitavye

kalptavye

kālpitavye

kālptavye

kalpitve

kalptve

kalpate

kalpīnīyī

kḷpāyye

kḷpenye

kalpitavye

kalptavye

kālpitavye

kālptavye

kalpitve

kalptve

V

kalpata

kalpīnīyī

kḷpāyya

kḷpenya

kalpitavya

kalptavya

kālpitavya

kālptavya

kalpitva

kalptva

kalpata

kalpīnīyī

kḷpāyya

kḷpenya

kalpitavya

kalptavya

kālpitavya

kālptavya

kalpitva

kalptva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cikalpiṣatas

cikalpsatas

cikalpiṣīnīyīs

cikalpsīnīyīs

cikalpiṣṭavyas

cikalptavyas

cikalpiṣṭavyas

cikalptavyas

cikalpiṣatam

cikalpsatam

cikalpiṣīnīyīm

cikalpsīnīyīm

cikalpiṣṭavyam

cikalptavyam

cikalpiṣṭavyam

cikalptavyam

Acc

cikalpiṣatam

cikalpsatam

cikalpiṣīnīyīm

cikalpsīnīyīm

cikalpiṣṭavyam

cikalptavyam

cikalpiṣṭavyam

cikalptavyam

cikalpiṣatam

cikalpsatam

cikalpiṣīnīyīm

cikalpsīnīyīm

cikalpiṣṭavyam

cikalptavyam

cikalpiṣṭavyam

cikalptavyam

I

cikalpiṣatena

cikalpsatena

cikalpiṣīnīyīna

cikalpsīnīyīna

cikalpiṣṭavyena

cikalptavyena

cikalpiṣṭavyena

cikalptavyena

cikalpiṣatena

cikalpsatena

cikalpiṣīnīyīna

cikalpsīnīyīna

cikalpiṣṭavyena

cikalptavyena

cikalpiṣṭavyena

cikalptavyena

D

cikalpiṣatāya

cikalpsatāya

cikalpiṣīnīyyaya

cikalpsīnīyyaya

cikalpiṣṭavyāya

cikalptavyāya

cikalpiṣṭavyāya

cikalptavyāya

cikalpiṣatāya

cikalpsatāya

cikalpiṣīnīyyaya

cikalpsīnīyyaya

cikalpiṣṭavyāya

cikalptavyāya

cikalpiṣṭavyāya

cikalptavyāya

Abl

cikalpiṣatāt

cikalpsatāt

cikalpiṣīnīyyat

cikalpsīnīyyat

cikalpiṣṭavyāt

cikalptavyāt

cikalpiṣṭavyāt

cikalptavyāt

cikalpiṣatāt

cikalpsatāt

cikalpiṣīnīyyat

cikalpsīnīyyat

cikalpiṣṭavyāt

cikalptavyāt

cikalpiṣṭavyāt

cikalptavyāt

G

cikalpiṣatasya

cikalpsatasya

cikalpiṣīnīyīṣya

cikalpsīnīyīṣya

cikalpiṣṭavyasya

cikalptavyasya

cikalpiṣṭavyasya

cikalptavyasya

cikalpiṣatasya

cikalpsatasya

cikalpiṣīnīyīṣya

cikalpsīnīyīṣya

cikalpiṣṭavyasya

cikalptavyasya

cikalpiṣṭavyasya

cikalptavyasya

L

cikalpiṣate

cikalpsate

cikalpiṣīnīyī

cikalpsīnīyī

cikalpiṣṭavye

cikalptavye

cikalpiṣṭavye

cikalptavye

cikalpiṣate

cikalpsate

cikalpiṣīnīyī

cikalpsīnīyī

cikalpiṣṭavye

cikalptavye

cikalpiṣṭavye

cikalptavye

V

cikalpiṣata

cikalpsata

cikalpiṣīnīyī

cikalpsīnīyī

cikalpiṣṭavya

cikalptavya

cikalpiṣṭavya

cikalptavya

cikalpiṣata

cikalpsata

cikalpiṣīnīyī

cikalpsīnīyī

cikalpiṣṭavya

cikalptavya

cikalpiṣṭavya

cikalptavya

Каузативное Пассивное причастие будущего времени
sg.
N

kalpatas

kalpīnīyīs

kalptavyas

kalpāytavyas

kalpatam

kalpīnīyīm

kalptavyam

kalpāytavyam

Acc

kalpatam

kalpīnīyīm

kalptavyam

kalpāytavyam

kalpatam

kalpīnīyīm

kalptavyam

kalpāytavyam

I

kalpatena

kalpīnīyīna

kalptavyena

kalpāytavyena

kalpatena

kalpīnīyīna

kalptavyena

kalpāytavyena

D

kalpatāya

kalpīnīyyaya

kalptavyāya

kalpāytavyāya

kalpatāya

kalpīnīyyaya

kalptavyāya

kalpāytavyāya

Abl

kalpatāt

kalpīnīyyat

kalptavyāt

kalpāytavyāt

kalpatāt

kalpīnīyyat

kalptavyāt

kalpāytavyāt

G

kalpatasya

kalpīnīyīṣya

kalptavyasya

kalpāytavyasya

kalpatasya

kalpīnīyīṣya

kalptavyasya

kalpāytavyasya

L

kalpate

kalpīnīyī

kalptavye

kalpāytavye

kalpate

kalpīnīyī

kalptavye

kalpāytavye

V

kalpata

kalpīnīyī

kalptavya

kalpāytavya

kalpata

kalpīnīyī

kalptavya

kalpāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

calkalpatas

calkalpīnīyīs

calkalpitavyas

calkalptavyas

calkālpitavyas

calkālptavyas

calkalpatam

calkalpīnīyīm

calkalpitavyam

calkalptavyam

calkālpitavyam

calkālptavyam

Acc

calkalpatam

calkalpīnīyīm

calkalpitavyam

calkalptavyam

calkālpitavyam

calkālptavyam

calkalpatam

calkalpīnīyīm

calkalpitavyam

calkalptavyam

calkālpitavyam

calkālptavyam

I

calkalpatena

calkalpīnīyīna

calkalpitavyena

calkalptavyena

calkālpitavyena

calkālptavyena

calkalpatena

calkalpīnīyīna

calkalpitavyena

calkalptavyena

calkālpitavyena

calkālptavyena

D

calkalpatāya

calkalpīnīyyaya

calkalpitavyāya

calkalptavyāya

calkālpitavyāya

calkālptavyāya

calkalpatāya

calkalpīnīyyaya

calkalpitavyāya

calkalptavyāya

calkālpitavyāya

calkālptavyāya

Abl

calkalpatāt

calkalpīnīyyat

calkalpitavyāt

calkalptavyāt

calkālpitavyāt

calkālptavyāt

calkalpatāt

calkalpīnīyyat

calkalpitavyāt

calkalptavyāt

calkālpitavyāt

calkālptavyāt

G

calkalpatasya

calkalpīnīyīṣya

calkalpitavyasya

calkalptavyasya

calkālpitavyasya

calkālptavyasya

calkalpatasya

calkalpīnīyīṣya

calkalpitavyasya

calkalptavyasya

calkālpitavyasya

calkālptavyasya

L

calkalpate

calkalpīnīyī

calkalpitavye

calkalptavye

calkālpitavye

calkālptavye

calkalpate

calkalpīnīyī

calkalpitavye

calkalptavye

calkālpitavye

calkālptavye

V

calkalpata

calkalpīnīyī

calkalpitavya

calkalptavya

calkālpitavya

calkālptavya

calkalpata

calkalpīnīyī

calkalpitavya

calkalptavya

calkālpitavya

calkālptavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cikalpaysatas

cikalpaysīnīyīs

cikalpaystavyas

cikalpaystavyas

cikalpaysatam

cikalpaysīnīyīm

cikalpaystavyam

cikalpaystavyam

Acc

cikalpaysatam

cikalpaysīnīyīm

cikalpaystavyam

cikalpaystavyam

cikalpaysatam

cikalpaysīnīyīm

cikalpaystavyam

cikalpaystavyam

I

cikalpaysatena

cikalpaysīnīyīna

cikalpaystavyena

cikalpaystavyena

cikalpaysatena

cikalpaysīnīyīna

cikalpaystavyena

cikalpaystavyena

D

cikalpaysatāya

cikalpaysīnīyyaya

cikalpaystavyāya

cikalpaystavyāya

cikalpaysatāya

cikalpaysīnīyyaya

cikalpaystavyāya

cikalpaystavyāya

Abl

cikalpaysatāt

cikalpaysīnīyyat

cikalpaystavyāt

cikalpaystavyāt

cikalpaysatāt

cikalpaysīnīyyat

cikalpaystavyāt

cikalpaystavyāt

G

cikalpaysatasya

cikalpaysīnīyīṣya

cikalpaystavyasya

cikalpaystavyasya

cikalpaysatasya

cikalpaysīnīyīṣya

cikalpaystavyasya

cikalpaystavyasya

L

cikalpaysate

cikalpaysīnīyī

cikalpaystavye

cikalpaystavye

cikalpaysate

cikalpaysīnīyī

cikalpaystavye

cikalpaystavye

V

cikalpaysata

cikalpaysīnīyī

cikalpaystavya

cikalpaystavya

cikalpaysata

cikalpaysīnīyī

cikalpaystavya

cikalpaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

calkalpatas

calkalpīnīyīs

calkalptavyas

calkalpāytavyas

calkalpatam

calkalpīnīyīm

calkalptavyam

calkalpāytavyam

Acc

calkalpatam

calkalpīnīyīm

calkalptavyam

calkalpāytavyam

calkalpatam

calkalpīnīyīm

calkalptavyam

calkalpāytavyam

I

calkalpatena

calkalpīnīyīna

calkalptavyena

calkalpāytavyena

calkalpatena

calkalpīnīyīna

calkalptavyena

calkalpāytavyena

D

calkalpatāya

calkalpīnīyyaya

calkalptavyāya

calkalpāytavyāya

calkalpatāya

calkalpīnīyyaya

calkalptavyāya

calkalpāytavyāya

Abl

calkalpatāt

calkalpīnīyyat

calkalptavyāt

calkalpāytavyāt

calkalpatāt

calkalpīnīyyat

calkalptavyāt

calkalpāytavyāt

G

calkalpatasya

calkalpīnīyīṣya

calkalptavyasya

calkalpāytavyasya

calkalpatasya

calkalpīnīyīṣya

calkalptavyasya

calkalpāytavyasya

L

calkalpate

calkalpīnīyī

calkalptavye

calkalpāytavye

calkalpate

calkalpīnīyī

calkalptavye

calkalpāytavye

V

calkalpata

calkalpīnīyī

calkalptavya

calkalpāytavya

calkalpata

calkalpīnīyī

calkalptavya

calkalpāytavya