Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
jval LjvalsIIU13,5поджигать
Aorist
P.A.
sg.du.pl.
1

ajijvalam

ajījvalam

ajvalyam

ajvālyam

ajijvalāva

ajījvalāva

ajvalīva

ajvālīva

ajijvalāma

ajījvalāma

ajvalīma

ajvālīma

2

ajijvalas

ajījvalas

ajvalīs

ajvālīs

ajijvalatam

ajījvalatam

ajvalītam

ajvālītam

ajijvalata

ajījvalata

ajvalīta

ajvālīta

3

ajijvalat

ajījvalat

ajvalīt

ajvālīt

ajijvalatām

ajījvalatām

ajvalītām

ajvālītām

ajijvalan

ajījvalan

ajvalyanta

ajvālyanta

sg.du.pl.
1

ajijvale

ajījvale

ajvalī

ajvālī

ajijvalāvahi

ajījvalāvahi

ajvalīvahi

ajvālīvahi

ajijvalāmahi

ajījvalāmahi

ajvalīmahi

ajvālīmahi

2

ajijvalathās

ajījvalathās

ajvalīthās

ajvālīthās

ajijvalethām

ajījvalethām

ajvalyāthām

ajvālyāthām

ajijvaladhvam

ajījvaladhvam

ajvalīdhvam

ajvālīdhvam

3

ajijvalata

ajījvalata

ajvalīta

ajvālīta

ajijvaletām

ajījvaletām

ajvalyātām

ajvālyātām

ajijvalanta

ajījvalanta

ajvalyata

ajvālyata

Desiderative Aorist
P.A.
sg.du.pl.
1

ajijvalṣyam

ajijvalṣīva

ajijvalṣīma

2

ajijvalṣīs

ajijvalṣītam

ajijvalṣīta

3

ajijvalṣīt

ajijvalṣītām

ajijvalṣyanta

sg.du.pl.
1

ajijvalṣī

ajijvalṣīvahi

ajijvalṣīmahi

2

ajijvalṣīthās

ajijvalṣyāthām

ajijvalṣīdhvam

3

ajijvalṣīta

ajijvalṣyātām

ajijvalṣyata

Causative Aorist
P.A.
sg.du.pl.
1

ajvalayyam

ajvalāyyam

ajvalayīva

ajvalāyīva

ajvalayīma

ajvalāyīma

2

ajvalayīs

ajvalāyīs

ajvalayītam

ajvalāyītam

ajvalayīta

ajvalāyīta

3

ajvalayīt

ajvalāyīt

ajvalayītām

ajvalāyītām

ajvalayyanta

ajvalāyyanta

sg.du.pl.
1

ajvalayī

ajvalāyī

ajvalayīvahi

ajvalāyīvahi

ajvalayīmahi

ajvalāyīmahi

2

ajvalayīthās

ajvalāyīthās

ajvalayyāthām

ajvalāyyāthām

ajvalayīdhvam

ajvalāyīdhvam

3

ajvalayīta

ajvalāyīta

ajvalayyātām

ajvalāyyātām

ajvalayyata

ajvalāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ajijvalaysyam

ajijvalaysīva

ajijvalaysīma

2

ajijvalaysīs

ajijvalaysītam

ajijvalaysīta

3

ajijvalaysīt

ajijvalaysītām

ajijvalaysyanta

sg.du.pl.
1

ajijvalaysī

ajijvalaysīvahi

ajijvalaysīmahi

2

ajijvalaysīthās

ajijvalaysyāthām

ajijvalaysīdhvam

3

ajijvalaysīta

ajijvalaysyātām

ajijvalaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

ajaljvalayam

ajaljvalayva

ajaljvalayva

ajaljvalayma

ajaljvalayma

2

ajaljvalay

ajaljvalaytam

ajaljvalaytam

ajaljvalayta

ajaljvalayta

3

ajaljvalay

ajaljvalaytām

ajaljvalaytām

ajaljvalayanta

sg.du.pl.
1

ajaljvalayi

ajaljvalaysi

ajaljvalayvahi

ajaljvalaysvahi

ajaljvalaymahi

ajaljvalaysmahi

2

ajaljvalaythās

ajaljvalaysthās

ajaljvalayāthām

ajaljvalaysāthām

ajaljvalaydhvam

ajaljvalaydhvam

3

ajaljvalayta

ajaljvalaysta

ajaljvalayātām

ajaljvalaysātām

ajaljvalay

Intensive Aorist
P.A.
sg.du.pl.
1

ajaljvalam

ajaljvalva

ajaljvalva

ajaljvalma

ajaljvalma

2

ajaljval

ajaljvaltam

ajaljvaltam

ajaljvalta

ajaljvalta

3

ajaljval

ajaljvaltām

ajaljvaltām

ajaljvalanta

sg.du.pl.
1

ajaljvali

ajaljvalṣi

ajaljvalvahi

ajaljvalṣvahi

ajaljvalmahi

ajaljvalṣmahi

2

ajaljvalthās

ajaljvalṭṭhās

ajaljvalāthām

ajaljvalṣāthām

ajaljvaldhvam

ajaljvalḍḍhvam

3

ajaljvalta

ajaljvalṣṭa

ajaljvalātām

ajaljvalṣātām

ajaljval