Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
jval LjvalsIIU13,5поджигать
Причастие настоящего времени
sg.
N

jvalan

jvalat

jvalamānas

jvalamānam

Acc

jvalantam

jvalat

jvalamānam

I

jvalatā

jvalatā

jvalamānena

D

jvalate

jvalate

jvalamānāya

Abl

jvalatas

jvalatas

jvalamānāt

G

jvalatas

jvalatas

jvalamānasya

L

jvalati

jvalati

jvalamāne

V

jvalan

jvalat

jvalamāna

Дезидеративное Причастие настоящего времени
sg.
N

jijvaliṣan

jijvalṣan

jijvaliṣat

jijvalṣat

jijvaliṣamānas

jijvalṣamānas

jijvaliṣamānam

jijvalṣamānam

Acc

jijvaliṣantam

jijvalṣantam

jijvaliṣat

jijvalṣat

jijvaliṣamānam

jijvalṣamānam

I

jijvaliṣatā

jijvalṣatā

jijvaliṣatā

jijvalṣatā

jijvaliṣamānena

jijvalṣamānena

D

jijvaliṣate

jijvalṣate

jijvaliṣate

jijvalṣate

jijvaliṣamānāya

jijvalṣamānāya

Abl

jijvaliṣatas

jijvalṣatas

jijvaliṣatas

jijvalṣatas

jijvaliṣamānāt

jijvalṣamānāt

G

jijvaliṣatas

jijvalṣatas

jijvaliṣatas

jijvalṣatas

jijvaliṣamānasya

jijvalṣamānasya

L

jijvaliṣati

jijvalṣati

jijvaliṣati

jijvalṣati

jijvaliṣamāne

jijvalṣamāne

V

jijvaliṣan

jijvalṣan

jijvaliṣat

jijvalṣat

jijvaliṣamāna

jijvalṣamāna

Каузативное Причастие настоящего времени
sg.
N

jvalayan

jvalayat

jvalayamānas

jvalayamānam

Acc

jvalayantam

jvalayat

jvalayamānam

I

jvalayatā

jvalayatā

jvalayamānena

D

jvalayate

jvalayate

jvalayamānāya

Abl

jvalayatas

jvalayatas

jvalayamānāt

G

jvalayatas

jvalayatas

jvalayamānasya

L

jvalayati

jvalayati

jvalayamāne

V

jvalayan

jvalayat

jvalayamāna

Интенсивное Причастие настоящего времени
sg.
N

jaljvalan

jaljvalat

jaljvalamānas

jaljvalamānam

Acc

jaljvalantam

jaljvalat

jaljvalamānam

I

jaljvalatā

jaljvalatā

jaljvalamānena

D

jaljvalate

jaljvalate

jaljvalamānāya

Abl

jaljvalatas

jaljvalatas

jaljvalamānāt

G

jaljvalatas

jaljvalatas

jaljvalamānasya

L

jaljvalati

jaljvalati

jaljvalamāne

V

jaljvalan

jaljvalat

jaljvalamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

jijvalaysan

jijvalaysat

jijvalaysamānas

jijvalaysamānam

Acc

jijvalaysantam

jijvalaysat

jijvalaysamānam

I

jijvalaysatā

jijvalaysatā

jijvalaysamānena

D

jijvalaysate

jijvalaysate

jijvalaysamānāya

Abl

jijvalaysatas

jijvalaysatas

jijvalaysamānāt

G

jijvalaysatas

jijvalaysatas

jijvalaysamānasya

L

jijvalaysati

jijvalaysati

jijvalaysamāne

V

jijvalaysan

jijvalaysat

jijvalaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

jaljvalayan

jaljvalayat

jaljvalayamānas

jaljvalayamānam

Acc

jaljvalayantam

jaljvalayat

jaljvalayamānam

I

jaljvalayatā

jaljvalayatā

jaljvalayamānena

D

jaljvalayate

jaljvalayate

jaljvalayamānāya

Abl

jaljvalayatas

jaljvalayatas

jaljvalayamānāt

G

jaljvalayatas

jaljvalayatas

jaljvalayamānasya

L

jaljvalayati

jaljvalayati

jaljvalayamāne

V

jaljvalayan

jaljvalayat

jaljvalayamāna