Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śam M0śimsIIU1,2,4,95работать
Perfect Tense
P.A.
sg.du.pl.
1

śaśāma

śaśama

śaśanva

śaśanma

2

śaśamitha

śaśantha

śaśamathur

śaśama

3

śaśāma

śaśamatur

śaśamus

sg.du.pl.
1

śaśame

śaśanvahe

śaśanmahe

2

śaśamiṣe

śaśaṃse

śaśamāthe

śaśandhve

3

śaśame

śaśamāte

śaśamire

Optative Perfect Tense
P.A.
sg.du.pl.
1

śaśamyāyam

śaśamyāva

śaśamyāma

2

śaśamyās

śaśamyātam

śaśamyāta

3

śaśamyāt

śaśamyātām

śaśamyāyur

sg.du.pl.
1

śaśamīya

śaśamīvahi

śaśamīmahi

2

śaśamīthās

śaśamīyāthām

śaśamīdhvam

3

śaśamīta

śaśamīyātām

śaśamīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

śaśamāni

śaśamāva

śaśamāma

2

śaśandhi

śaśamitam

śaśantam

śaśamita

śaśanta

3

śaśamitu

śaśantu

śaśamitām

śaśantām

śaśamantu

sg.du.pl.
1

śaśamai

śaśamāvahai

śaśamāmahai

2

śaśamiṣva

śaśaṃsva

śaśamāthām

śaśandhvam

3

śaśamitām

śaśantām

śaśamātām

śaśamata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

śaśamam

śaśamāmi

śaśamāva

śaśamāvas

śaśamāma

śaśamāmas

2

śaśamas

śaśamasi

śaśamatam

śaśamathas

śaśamata

śaśamatha

3

śaśamat

śaśamati

śaśamatām

śaśamatas

śaśamānta

śaśamānti

sg.du.pl.
1

śaśame

śaśamāi

śaśamāvahi

śaśamāvahe

śaśamāmahi

śaśamāmahe

2

śaśamathās

śaśamase

śaśamāthām

śaśamāthe

śaśamadhvam

śaśamadhve

3

śaśamata

śaśamate

śaśamātām

śaśamāte

śaśamāta

śaśamāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

śaśamam

aśaśamam

śaśanva

aśaśanva

śaśanma

aśaśanma

2

śaśamis

śaśam

aśaśamis

aśaśam

śaśamitam

śaśantam

aśaśamitam

aśaśantam

śaśamita

śaśanta

aśaśamita

aśaśanta

3

śaśamit

śaśam

aśaśamit

aśaśam

śaśamitām

śaśantām

aśaśamitām

aśaśantām

śaśamanta

aśaśamanta

sg.du.pl.
1

śaśami

aśaśami

śaśanvahi

aśaśanvahi

śaśanmahi

aśaśanmahi

2

śaśamithās

śaśanthās

aśaśamithās

aśaśanthās

śaśamāthām

aśaśamāthām

śaśandhvam

aśaśandhvam

3

śaśamita

śaśanta

aśaśamita

aśaśanta

śaśamātām

aśaśamātām

śaśamata

aśaśamata

śaśamran

aśaśamran

Активное причастие
sg.
N

śaśanvās

śaśanvas

śaśamānas

śaśamānam

Acc

śaśanvāsam

śaśanvas

śaśamānam

I

śaśamuṣā

śaśamuṣā

śaśamānena

D

śaśamuṣe

śaśamuṣe

śaśamānāya

Abl

śaśamuṣas

śaśamuṣas

śaśamānāt

G

śaśamuṣas

śaśamuṣas

śaśamānasya

L

śaśamuṣi

śaśamuṣi

śaśamāne

V

śaśanvas

śaśanvas

śaśamāna