Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gm̥
несам.: gach
M1gam, gachv1IU21,2,3,4,5,6идти
Пассивное причастие будущего времени / причастие долженствования
sg.
N

gamatas

gamīnīyīs

gamāyyas

gamenyas

gantavyas

gāntavyas

gantvas

gamatam

gamīnīyīm

gamāyyam

gamenyam

gantavyam

gāntavyam

gantvam

Acc

gamatam

gamīnīyīm

gamāyyam

gamenyam

gantavyam

gāntavyam

gantvam

gamatam

gamīnīyīm

gamāyyam

gamenyam

gantavyam

gāntavyam

gantvam

I

gamatena

gamīnīyīna

gamāyyena

gamenyena

gantavyena

gāntavyena

gantvena

gamatena

gamīnīyīna

gamāyyena

gamenyena

gantavyena

gāntavyena

gantvena

D

gamatāya

gamīnīyyaya

gamāyyāya

gamenyāya

gantavyāya

gāntavyāya

gantvāya

gamatāya

gamīnīyyaya

gamāyyāya

gamenyāya

gantavyāya

gāntavyāya

gantvāya

Abl

gamatāt

gamīnīyyat

gamāyyāt

gamenyāt

gantavyāt

gāntavyāt

gantvāt

gamatāt

gamīnīyyat

gamāyyāt

gamenyāt

gantavyāt

gāntavyāt

gantvāt

G

gamatasya

gamīnīyīṣya

gamāyyasya

gamenyasya

gantavyasya

gāntavyasya

gantvasya

gamatasya

gamīnīyīṣya

gamāyyasya

gamenyasya

gantavyasya

gāntavyasya

gantvasya

L

gamate

gamīnīyī

gamāyye

gamenye

gantavye

gāntavye

gantve

gamate

gamīnīyī

gamāyye

gamenye

gantavye

gāntavye

gantve

V

gamata

gamīnīyī

gamāyya

gamenya

gantavya

gāntavya

gantva

gamata

gamīnīyī

gamāyya

gamenya

gantavya

gāntavya

gantva

Дезидеративное Пассивное причастие будущего времени
sg.
N

jigamiṣatas

jigaṃsatas

jigamiṣīnīyīs

jigaṃsīnīyīs

jigamiṣṭavyas

jigaṃstavyas

jigamiṣṭavyas

jigaṃstavyas

jigamiṣatam

jigaṃsatam

jigamiṣīnīyīm

jigaṃsīnīyīm

jigamiṣṭavyam

jigaṃstavyam

jigamiṣṭavyam

jigaṃstavyam

Acc

jigamiṣatam

jigaṃsatam

jigamiṣīnīyīm

jigaṃsīnīyīm

jigamiṣṭavyam

jigaṃstavyam

jigamiṣṭavyam

jigaṃstavyam

jigamiṣatam

jigaṃsatam

jigamiṣīnīyīm

jigaṃsīnīyīm

jigamiṣṭavyam

jigaṃstavyam

jigamiṣṭavyam

jigaṃstavyam

I

jigamiṣatena

jigaṃsatena

jigamiṣīnīyīna

jigaṃsīnīyīna

jigamiṣṭavyena

jigaṃstavyena

jigamiṣṭavyena

jigaṃstavyena

jigamiṣatena

jigaṃsatena

jigamiṣīnīyīna

jigaṃsīnīyīna

jigamiṣṭavyena

jigaṃstavyena

jigamiṣṭavyena

jigaṃstavyena

D

jigamiṣatāya

jigaṃsatāya

jigamiṣīnīyyaya

jigaṃsīnīyyaya

jigamiṣṭavyāya

jigaṃstavyāya

jigamiṣṭavyāya

jigaṃstavyāya

jigamiṣatāya

jigaṃsatāya

jigamiṣīnīyyaya

jigaṃsīnīyyaya

jigamiṣṭavyāya

jigaṃstavyāya

jigamiṣṭavyāya

jigaṃstavyāya

Abl

jigamiṣatāt

jigaṃsatāt

jigamiṣīnīyyat

jigaṃsīnīyyat

jigamiṣṭavyāt

jigaṃstavyāt

jigamiṣṭavyāt

jigaṃstavyāt

jigamiṣatāt

jigaṃsatāt

jigamiṣīnīyyat

jigaṃsīnīyyat

jigamiṣṭavyāt

jigaṃstavyāt

jigamiṣṭavyāt

jigaṃstavyāt

G

jigamiṣatasya

jigaṃsatasya

jigamiṣīnīyīṣya

jigaṃsīnīyīṣya

jigamiṣṭavyasya

jigaṃstavyasya

jigamiṣṭavyasya

jigaṃstavyasya

jigamiṣatasya

jigaṃsatasya

jigamiṣīnīyīṣya

jigaṃsīnīyīṣya

jigamiṣṭavyasya

jigaṃstavyasya

jigamiṣṭavyasya

jigaṃstavyasya

L

jigamiṣate

jigaṃsate

jigamiṣīnīyī

jigaṃsīnīyī

jigamiṣṭavye

jigaṃstavye

jigamiṣṭavye

jigaṃstavye

jigamiṣate

jigaṃsate

jigamiṣīnīyī

jigaṃsīnīyī

jigamiṣṭavye

jigaṃstavye

jigamiṣṭavye

jigaṃstavye

V

jigamiṣata

jigaṃsata

jigamiṣīnīyī

jigaṃsīnīyī

jigamiṣṭavya

jigaṃstavya

jigamiṣṭavya

jigaṃstavya

jigamiṣata

jigaṃsata

jigamiṣīnīyī

jigaṃsīnīyī

jigamiṣṭavya

jigaṃstavya

jigamiṣṭavya

jigaṃstavya

Каузативное Пассивное причастие будущего времени
sg.
N

gamatas

gamīnīyīs

gantavyas

gamāytavyas

gamatam

gamīnīyīm

gantavyam

gamāytavyam

Acc

gamatam

gamīnīyīm

gantavyam

gamāytavyam

gamatam

gamīnīyīm

gantavyam

gamāytavyam

I

gamatena

gamīnīyīna

gantavyena

gamāytavyena

gamatena

gamīnīyīna

gantavyena

gamāytavyena

D

gamatāya

gamīnīyyaya

gantavyāya

gamāytavyāya

gamatāya

gamīnīyyaya

gantavyāya

gamāytavyāya

Abl

gamatāt

gamīnīyyat

gantavyāt

gamāytavyāt

gamatāt

gamīnīyyat

gantavyāt

gamāytavyāt

G

gamatasya

gamīnīyīṣya

gantavyasya

gamāytavyasya

gamatasya

gamīnīyīṣya

gantavyasya

gamāytavyasya

L

gamate

gamīnīyī

gantavye

gamāytavye

gamate

gamīnīyī

gantavye

gamāytavye

V

gamata

gamīnīyī

gantavya

gamāytavya

gamata

gamīnīyī

gantavya

gamāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

jaṅgamatas

gánīgamīnīyīs

jaṅgantavyas

gnīgāntavyas

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gnīgāntavyam

Acc

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gnīgāntavyam

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gnīgāntavyam

I

jaṅgamatena

gnīgamīnīyīna

jaṅgantavyena

gnīgāntavyena

jaṅgamatena

gnīgamīnīyīna

jaṅgantavyena

gnīgāntavyena

D

jaṅgamatāya

gnīgamīnīyyaya

jaṅgantavyāya

gnīgāntavyāya

jaṅgamatāya

gnīgamīnīyyaya

jaṅgantavyāya

gnīgāntavyāya

Abl

jaṅgamatāt

gnīgamīnīyyat

jaṅgantavyāt

gnīgāntavyāt

jaṅgamatāt

gnīgamīnīyyat

jaṅgantavyāt

gnīgāntavyāt

G

jaṅgamatasya

gnīgamīnīyīṣya

jaṅgantavyasya

gnīgāntavyasya

jaṅgamatasya

gnīgamīnīyīṣya

jaṅgantavyasya

gnīgāntavyasya

L

jaṅgamate

gnīgamīnīyī

jaṅgantavye

gnīgāntavye

jaṅgamate

gnīgamīnīyī

jaṅgantavye

gnīgāntavye

V

jaṅgamata

gánīgamīnīyī

jaṅgantavya

gnīgāntavya

jaṅgamata

gánīgamīnīyī

jaṅgantavya

gnīgāntavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

jigamaysatas

jigamaysīnīyīs

jigamaystavyas

jigamaystavyas

jigamaysatam

jigamaysīnīyīm

jigamaystavyam

jigamaystavyam

Acc

jigamaysatam

jigamaysīnīyīm

jigamaystavyam

jigamaystavyam

jigamaysatam

jigamaysīnīyīm

jigamaystavyam

jigamaystavyam

I

jigamaysatena

jigamaysīnīyīna

jigamaystavyena

jigamaystavyena

jigamaysatena

jigamaysīnīyīna

jigamaystavyena

jigamaystavyena

D

jigamaysatāya

jigamaysīnīyyaya

jigamaystavyāya

jigamaystavyāya

jigamaysatāya

jigamaysīnīyyaya

jigamaystavyāya

jigamaystavyāya

Abl

jigamaysatāt

jigamaysīnīyyat

jigamaystavyāt

jigamaystavyāt

jigamaysatāt

jigamaysīnīyyat

jigamaystavyāt

jigamaystavyāt

G

jigamaysatasya

jigamaysīnīyīṣya

jigamaystavyasya

jigamaystavyasya

jigamaysatasya

jigamaysīnīyīṣya

jigamaystavyasya

jigamaystavyasya

L

jigamaysate

jigamaysīnīyī

jigamaystavye

jigamaystavye

jigamaysate

jigamaysīnīyī

jigamaystavye

jigamaystavye

V

jigamaysata

jigamaysīnīyī

jigamaystavya

jigamaystavya

jigamaysata

jigamaysīnīyī

jigamaystavya

jigamaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

jaṅgamatas

gánīgamīnīyīs

jaṅgantavyas

gánīgamāytavyas

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gánīgamāytavyam

Acc

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gánīgamāytavyam

jaṅgamatam

gánīgamīnīyīm

jaṅgantavyam

gánīgamāytavyam

I

jaṅgamatena

gnīgamīnīyīna

jaṅgantavyena

gnīgamāytavyena

jaṅgamatena

gnīgamīnīyīna

jaṅgantavyena

gnīgamāytavyena

D

jaṅgamatāya

gnīgamīnīyyaya

jaṅgantavyāya

gnīgamāytavyāya

jaṅgamatāya

gnīgamīnīyyaya

jaṅgantavyāya

gnīgamāytavyāya

Abl

jaṅgamatāt

gnīgamīnīyyat

jaṅgantavyāt

gnīgamāytavyāt

jaṅgamatāt

gnīgamīnīyyat

jaṅgantavyāt

gnīgamāytavyāt

G

jaṅgamatasya

gnīgamīnīyīṣya

jaṅgantavyasya

gánīgamāytavyasya

jaṅgamatasya

gnīgamīnīyīṣya

jaṅgantavyasya

gánīgamāytavyasya

L

jaṅgamate

gnīgamīnīyī

jaṅgantavye

gnīgamāytavye

jaṅgamate

gnīgamīnīyī

jaṅgantavye

gnīgamāytavye

V

jaṅgamata

gánīgamīnīyī

jaṅgantavya

gánīgamāytavya

jaṅgamata

gánīgamīnīyī

jaṅgantavya

gánīgamāytavya