Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
drm̥ M1dramv3IP15бежать
Aorist
P.
sg.du.pl.
1

adramyam

adramīva

adramīma

2

adramīs

adramītam

adramīta

3

adramīt

adramītām

adramyanta

Desiderative Aorist
P.
sg.du.pl.
1

adidraṃsyam

adidraṃsīva

adidraṃsīma

2

adidraṃsīs

adidraṃsītam

adidraṃsīta

3

adidraṃsīt

adidraṃsītām

adidraṃsyanta

Causative Aorist
P.
sg.du.pl.
1

adramayyam

adramayīva

adramayīma

2

adramayīs

adramayītam

adramayīta

3

adramayīt

adramayītām

adramayyanta

Causative-desiderative Aorist
P.
sg.du.pl.
1

adidramaysyam

adidramaysīva

adidramaysīma

2

adidramaysīs

adidramaysītam

adidramaysīta

3

adidramaysīt

adidramaysītām

adidramaysyanta

Causative-intensive Aorist
P.
sg.du.pl.
1

adandramayam

adandramāysam

adandramayva

adandramayva

adandramāysva

adandramayma

adandramayma

adandramāysma

2

adandramay

adandramāysīs

adandramaytam

adandramaytam

adandramāystam

adandramayta

adandramayta

adandramāysta

3

adandramay

adandramāysīt

adandramaytām

adandramaytām

adandramāystām

adandramayanta

adandramāysanta

Intensive Aorist
P.
sg.du.pl.
1

adandramam

adandrāṃsam

adandraṇva

adandraṇva

adandrāṃsva

adandraṇma

adandraṇma

adandrāṃsma

2

adandram

adandrāṃsīs

adandratam

adandrantam

adandrāṃstam

adandrata

adandranta

adandrāṃsta

3

adandram

adandrāṃsīt

adandratām

adandrantām

adandrāṃstām

adandramanta

adandrāṃsanta