Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nm̥ M1namv1IU13,4,6поклоняться
Imperative Aorist
P.A.
sg.du.pl.
1

ninamāni

nīnamāni

nāṃsāni

naṃsiṣāni

ninamāva

nīnamāva

nāṃsāva

naṃsiṣāva

ninamāma

nīnamāma

nāṃsāma

naṃsiṣāma

2

ninama

nīnama

nāṃdhi

naṃsiḍḍhi

ninamatam

nīnamatam

nāṃstam

naṃsiṣṭam

ninamata

nīnamata

nāṃsta

naṃsiṣṭa

3

ninamatu

nīnamatu

nāṃstu

naṃsiṣṭu

ninamatām

nīnamatām

nāṃstām

naṃsiṣṭām

ninamantu

nīnamantu

nāṃsantu

naṃsiṣantu

sg.du.pl.
1

ninamāi

nīnamāi

naṃsai

naṃsiṣai

ninamāvahai

nīnamāvahai

naṃsāvahai

naṃsiṣāvahai

ninamāmahai

nīnamāmahai

naṃsāmahai

naṃsiṣāmahai

2

ninamasva

nīnamasva

naṃtsva

naṃsikṣva

ninamethām

nīnamethām

naṃsāthām

naṃsiṣāthām

ninamadhvam

nīnamadhvam

naṃdhvam

naṃsiḍḍhvam

3

ninamatām

nīnamatām

naṃstām

naṃsiṣṭām

ninametām

nīnametām

naṃsātām

naṃsiṣātām

ninamantām

nīnamantām

naṃsata

naṃsiṣata

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

ninamiṣyāni

ninaṃsyāni

ninamiṣyāva

ninaṃsyāva

ninamiṣyāma

ninaṃsyāma

2

ninamiṣīdhi

ninaṃsīdhi

ninamiṣītam

ninaṃsītam

ninamiṣīta

ninaṃsīta

3

ninamiṣītu

ninaṃsītu

ninamiṣītām

ninaṃsītām

ninamiṣyantu

ninaṃsyantu

sg.du.pl.
1

ninamiṣyai

ninaṃsyai

ninamiṣyāvahai

ninaṃsyāvahai

ninamiṣyāmahai

ninaṃsyāmahai

2

ninamiṣīṣva

ninaṃsīṣva

ninamiṣyāthām

ninaṃsyāthām

ninamiṣīdhvam

ninaṃsīdhvam

3

ninamiṣītām

ninaṃsītām

ninamiṣyātām

ninaṃsyātām

ninamiṣyata

ninaṃsyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

namayyāni

namayyāva

namayyāma

2

namayīdhi

namayītam

namayīta

3

namayītu

namayītām

namayyantu

sg.du.pl.
1

namayyai

namayyāvahai

namayyāmahai

2

namayīṣva

namayyāthām

namayīdhvam

3

namayītām

namayyātām

namayyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

ninamaysyāni

ninamaysyāva

ninamaysyāma

2

ninamaysīdhi

ninamaysītam

ninamaysīta

3

ninamaysītu

ninamaysītām

ninamaysyantu

sg.du.pl.
1

ninamaysyai

ninamaysyāvahai

ninamaysyāmahai

2

ninamaysīṣva

ninamaysyāthām

ninamaysīdhvam

3

ninamaysītām

ninamaysyātām

ninamaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

namnamayāni

namnamāysāni

namnamayāva

namnamāysāva

namnamayāma

namnamāysāma

2

namnamaydhi

namnamāydhi

namnamaytam

namnamāystam

namnamayta

namnamāysta

3

namnamaytu

namnamāystu

namnamaytām

namnamāystām

namnamayantu

namnamāysantu

sg.du.pl.
1

namnamayai

namnamaysai

namnamayāvahai

namnamaysāvahai

namnamayāmahai

namnamaysāmahai

2

namnamaysva

namnamaytsva

namnamayāthām

namnamaysāthām

namnamaydhvam

namnamaydhvam

3

namnamaytām

namnamaystām

namnamayātām

namnamaysātām

namnamayata

namnamaysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

namnamāni

namnāṃsāni

namnamāva

namnāṃsāva

namnamāma

namnāṃsāma

2

namnadhi

namnāṃdhi

namnatam

namnāṃstam

namnata

namnāṃsta

3

namnantu

namnāṃstu

namnatām

namnāṃstām

namnamantu

namnāṃsantu

sg.du.pl.
1

namnamai

namnaṃsai

namnamāvahai

namnaṃsāvahai

namnamāmahai

namnaṃsāmahai

2

namnasva

namnaṃtsva

namnamāthām

namnaṃsāthām

namnadhvam

namnaṃdhvam

3

namnatām

namnaṃstām

namnamātām

namnaṃsātām

namnamata

namnaṃsata