Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nm̥ M1namv1IU13,4,6поклоняться
Conditional Mood
P.A.
sg.du.pl.
1

anaṃsyam

anaṃsyāva

anaṃsyāma

2

anaṃsyas

anaṃsyatam

anaṃsyata

3

anaṃsyat

anaṃsyatām

anaṃsyānta

sg.du.pl.
1

anaṃsye

anaṃsyāvahi

anaṃsyāmahi

2

anaṃsyathās

anaṃsyāthām

anaṃsyadhvam

3

anaṃsyata

anaṃsyātām

anaṃsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninamikṣyam

aninaṃtsyam

aninamikṣyāva

aninaṃtsyāva

aninamikṣyāma

aninaṃtsyāma

2

aninamikṣyas

aninaṃtsyas

aninamikṣyatam

aninaṃtsyatam

aninamikṣyata

aninaṃtsyata

3

aninamikṣyat

aninaṃtsyat

aninamikṣyatām

aninaṃtsyatām

aninamikṣyānta

aninaṃtsyānta

sg.du.pl.
1

aninamikṣye

aninaṃtsye

aninamikṣyāvahi

aninaṃtsyāvahi

aninamikṣyāmahi

aninaṃtsyāmahi

2

aninamikṣyathās

aninaṃtsyathās

aninamikṣyāthām

aninaṃtsyāthām

aninamikṣyadhvam

aninaṃtsyadhvam

3

aninamikṣyata

aninaṃtsyata

aninamikṣyātām

aninaṃtsyātām

aninamikṣyāta

aninaṃtsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

anamaysyam

anamaysyāva

anamaysyāma

2

anamaysyas

anamaysyatam

anamaysyata

3

anamaysyat

anamaysyatām

anamaysyānta

sg.du.pl.
1

anamaysye

anamaysyāvahi

anamaysyāmahi

2

anamaysyathās

anamaysyāthām

anamaysyadhvam

3

anamaysyata

anamaysyātām

anamaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninamaytsyam

aninamaytsyāva

aninamaytsyāma

2

aninamaytsyas

aninamaytsyatam

aninamaytsyata

3

aninamaytsyat

aninamaytsyatām

aninamaytsyānta

sg.du.pl.
1

aninamaytsye

aninamaytsyāvahi

aninamaytsyāmahi

2

aninamaytsyathās

aninamaytsyāthām

aninamaytsyadhvam

3

aninamaytsyata

aninamaytsyātām

aninamaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

anamnamaysyam

anamnamaysyāva

anamnamaysyāma

2

anamnamaysyas

anamnamaysyatam

anamnamaysyata

3

anamnamaysyat

anamnamaysyatām

anamnamaysyānta

sg.du.pl.
1

anamnamaysye

anamnamaysyāvahi

anamnamaysyāmahi

2

anamnamaysyathās

anamnamaysyāthām

anamnamaysyadhvam

3

anamnamaysyata

anamnamaysyātām

anamnamaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

anamnaṃsyam

anamnaṃsyāva

anamnaṃsyāma

2

anamnaṃsyas

anamnaṃsyatam

anamnaṃsyata

3

anamnaṃsyat

anamnaṃsyatām

anamnaṃsyānta

sg.du.pl.
1

anamnaṃsye

anamnaṃsyāvahi

anamnaṃsyāmahi

2

anamnaṃsyathās

anamnaṃsyāthām

anamnaṃsyadhvam

3

anamnaṃsyata

anamnaṃsyātām

anamnaṃsyāta