Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nm̥ M1namv1IU13,4,6поклоняться
Imperfect Tense
P.A.
sg.du.pl.
1

anamam

anamāva

anamāma

2

anamas

anamatam

anamata

3

anamat

anamatām

anaman

sg.du.pl.
1

aname

anamāvahi

anamāmahi

2

anamathās

anamethām

anamadhvam

3

anamata

anametām

anamanta

Passive Imperfect Tense
A.
sg.du.pl.
1

anamye

anamyāvahi

anamyāmahi

2

anamyathās

anamyethām

anamyadhvam

3

anamyata

anamyetām

anamyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninamiṣam

aninaṃsam

aninamiṣāva

aninaṃsāva

aninamiṣāma

aninaṃsāma

2

aninamiṣas

aninaṃsas

aninamiṣatam

aninaṃsatam

aninamiṣata

aninaṃsata

3

aninamiṣat

aninaṃsat

aninamiṣatām

aninaṃsatām

aninamiṣan

aninaṃsan

sg.du.pl.
1

aninamiṣe

aninaṃse

aninamiṣāvahi

aninaṃsāvahi

aninamiṣāmahi

aninaṃsāmahi

2

aninamiṣathās

aninaṃsathās

aninamiṣethām

aninaṃsethām

aninamiṣadhvam

aninaṃsadhvam

3

aninamiṣata

aninaṃsata

aninamiṣetām

aninaṃsetām

aninamiṣanta

aninaṃsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninamiṣye

aninaṃsye

aninamiṣyāvahi

aninaṃsyāvahi

aninamiṣyāmahi

aninaṃsyāmahi

2

aninamiṣyathās

aninaṃsyathās

aninamiṣyethām

aninaṃsyethām

aninamiṣyadhvam

aninaṃsyadhvam

3

aninamiṣyata

aninaṃsyata

aninamiṣyetām

aninaṃsyetām

aninamiṣyanta

aninaṃsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

anamayam

anamayāva

anamayāma

2

anamayas

anamayatam

anamayata

3

anamayat

anamayatām

anamayan

sg.du.pl.
1

anamaye

anamayāvahi

anamayāmahi

2

anamayathās

anamayethām

anamayadhvam

3

anamayata

anamayetām

anamayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

anamayye

anamayyāvahi

anamayyāmahi

2

anamayyathās

anamayyethām

anamayyadhvam

3

anamayyata

anamayyetām

anamayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninamaysam

aninamaysāva

aninamaysāma

2

aninamaysas

aninamaysatam

aninamaysata

3

aninamaysat

aninamaysatām

aninamaysan

sg.du.pl.
1

aninamayse

aninamaysāvahi

aninamaysāmahi

2

aninamaysathās

aninamaysethām

aninamaysadhvam

3

aninamaysata

aninamaysetām

aninamaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninamaysye

aninamaysyāvahi

aninamaysyāmahi

2

aninamaysyathās

aninamaysyethām

aninamaysyadhvam

3

aninamaysyata

aninamaysyetām

aninamaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

anamnamayam

anamnamayāva

anamnamayāma

2

anamnamayas

anamnamayatam

anamnamayata

3

anamnamayat

anamnamayatām

anamnamayan

sg.du.pl.
1

anamnamaye

anamnamayāvahi

anamnamayāmahi

2

anamnamayathās

anamnamayethām

anamnamayadhvam

3

anamnamayata

anamnamayetām

anamnamayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anamnamayye

anamnamayyāvahi

anamnamayyāmahi

2

anamnamayyathās

anamnamayyethām

anamnamayyadhvam

3

anamnamayyata

anamnamayyetām

anamnamayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

anamnamam

anamnamāva

anamnamāma

2

anamnamas

anamnamatam

anamnamata

3

anamnamat

anamnamatām

anamnaman

sg.du.pl.
1

anamname

anamnamāvahi

anamnamāmahi

2

anamnamathās

anamnamethām

anamnamadhvam

3

anamnamata

anamnametām

anamnamanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anamnamye

anamnamyāvahi

anamnamyāmahi

2

anamnamyathās

anamnamyethām

anamnamyadhvam

3

anamnamyata

anamnamyetām

anamnamyanta