Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rm̥ M1ramaIU1,91,3,4,6отдыхать
Aorist
P.A.
sg.du.pl.
1

aramam

arāṃsyam

araṃsiṣyam

ariramam

arīramam

araṇva

araṇva

arāṃsva

araṃsiṣva

ariramāva

arīramāva

araṇma

araṇma

arāṃsma

araṃsiṣma

ariramāma

arīramāma

2

aram

arāṃsīs

araṃsīs

ariramas

arīramas

aratam

arantam

arāṃstam

araṃsiṣṭam

ariramatam

arīramatam

arata

aranta

arāṃsta

araṃsiṣṭa

ariramata

arīramata

3

aram

arāṃsīt

araṃsīt

ariramat

arīramat

aratām

arantām

arāṃstām

araṃsiṣṭām

ariramatām

arīramatām

aramanta

arām

araṃsiṣ

ariramānta

arīramānta

sg.du.pl.
1

arami

arāmi

araṃsi

araṃsiṣi

arirame

arīrame

araṇvahi

araṃsvahi

araṃsiṣvahi

ariramāvahi

arīramāvahi

araṇmahi

araṃsmahi

araṃsiṣmahi

ariramāmahi

arīramāmahi

2

arathās

araṃsthās

araṃsiṭṭhās

ariramathās

arīramathās

aramāthām

araṃsithām

araṃsiṣithām

ariramāthām

arīramāthām

aradhvam

araṃdhvam

araṃsiḍḍhvam

ariramadhvam

arīramadhvam

3

arata

araṃsta

araṃsiṣṭa

ariramata

arīramata

aramātām

araṃsitām

araṃsiṣitām

ariramātām

arīramātām

aram

araṃsiṣnta

ariramanta

arīramāta

Desiderative Aorist
P.A.
sg.du.pl.
1

ariraṃsyam

ariraṃsīva

ariraṃsīma

2

ariraṃsīs

ariraṃsītam

ariraṃsīta

3

ariraṃsīt

ariraṃsītām

ariraṃsyanta

sg.du.pl.
1

ariraṃsī

ariraṃsīvahi

ariraṃsīmahi

2

ariraṃsīthās

ariraṃsyāthām

ariraṃsīdhvam

3

ariraṃsīta

ariraṃsyātām

ariraṃsyata

Causative Aorist
P.A.
sg.du.pl.
1

aramayyam

aramayīva

aramayīma

2

aramayīs

aramayītam

aramayīta

3

aramayīt

aramayītām

aramayyanta

sg.du.pl.
1

aramayī

aramayīvahi

aramayīmahi

2

aramayīthās

aramayyāthām

aramayīdhvam

3

aramayīta

aramayyātām

aramayyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ariramaysyam

ariramaysīva

ariramaysīma

2

ariramaysīs

ariramaysītam

ariramaysīta

3

ariramaysīt

ariramaysītām

ariramaysyanta

sg.du.pl.
1

ariramaysī

ariramaysīvahi

ariramaysīmahi

2

ariramaysīthās

ariramaysyāthām

ariramaysīdhvam

3

ariramaysīta

ariramaysyātām

ariramaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

aramramayam

aramramāysam

aramramayva

aramramayva

aramramāysva

aramramayma

aramramayma

aramramāysma

2

aramramay

aramramāysīs

aramramaytam

aramramaytam

aramramāystam

aramramayta

aramramayta

aramramāysta

3

aramramay

aramramāysīt

aramramaytām

aramramaytām

aramramāystām

aramramayanta

aramramāysanta

sg.du.pl.
1

aramramayi

aramramāyi

aramramaysi

aramramayvahi

aramramaysvahi

aramramaymahi

aramramaysmahi

2

aramramaythās

aramramaysthās

aramramayāthām

aramramaysāthām

aramramaydhvam

aramramaydhvam

3

aramramayta

aramramaysta

aramramayātām

aramramaysātām

aramramay

Intensive Aorist
P.A.
sg.du.pl.
1

aramramam

aramrāṃsam

aramranva

aramranva

aramrāṃsva

aramranma

aramranma

aramrāṃsma

2

aramram

aramrāṃsīs

aramratam

aramrantam

aramrāṃstam

aramrata

aramranta

aramrāṃsta

3

aramram

aramrāṃsīt

aramratām

aramrantām

aramrāṃstām

aramramanta

aramrāṃsanta

sg.du.pl.
1

aramrami

aramrāmi

aramraṃsi

aramranvahi

aramraṃsvahi

aramranmahi

aramraṃsmahi

2

aramrathās

aramraṃsthās

aramramāthām

aramraṃsāthām

aramradhvam

aramraṃdhvam

3

aramrata

aramraṃsta

aramramātām

aramraṃsātām

aramram