Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rm̥ M1ramaIU1,91,3,4,6отдыхать
Активное причастие будущего времени
sg.
N

raṃsyan

raṃsyat

raṃsyamānas

raṃsyamānam

Acc

raṃsyantam

raṃsyat

raṃsyamānam

I

raṃsyatā

raṃsyatā

raṃsyamānena

D

raṃsyate

raṃsyate

raṃsyamānāya

Abl

raṃsyatas

raṃsyatas

raṃsyamānāt

G

raṃsyatas

raṃsyatas

raṃsyamānasya

L

raṃsyati

raṃsyati

raṃsyamāne

V

raṃsyan

raṃsyat

raṃsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

riraṃtsyan

riraṃtsyat

riraṃtsyamānas

riraṃtsyamānam

Acc

riraṃtsyantam

riraṃtsyat

riraṃtsyamānam

I

riraṃtsyatā

riraṃtsyatā

riraṃtsyamānena

D

riraṃtsyate

riraṃtsyate

riraṃtsyamānāya

Abl

riraṃtsyatas

riraṃtsyatas

riraṃtsyamānāt

G

riraṃtsyatas

riraṃtsyatas

riraṃtsyamānasya

L

riraṃtsyati

riraṃtsyati

riraṃtsyamāne

V

riraṃtsyan

riraṃtsyat

riraṃtsyamāna

Каузативное Активное причастие будущего времени
sg.
N

ramaysyan

ramaysyat

ramaysyamānas

ramaysyamānam

Acc

ramaysyantam

ramaysyat

ramaysyamānam

I

ramaysyatā

ramaysyatā

ramaysyamānena

D

ramaysyate

ramaysyate

ramaysyamānāya

Abl

ramaysyatas

ramaysyatas

ramaysyamānāt

G

ramaysyatas

ramaysyatas

ramaysyamānasya

L

ramaysyati

ramaysyati

ramaysyamāne

V

ramaysyan

ramaysyat

ramaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

ramraṃsyan

ramraṃsyat

ramraṃsyamānas

ramraṃsyamānam

Acc

ramraṃsyantam

ramraṃsyat

ramraṃsyamānam

I

ramraṃsyatā

ramraṃsyatā

ramraṃsyamānena

D

ramraṃsyate

ramraṃsyate

ramraṃsyamānāya

Abl

ramraṃsyatas

ramraṃsyatas

ramraṃsyamānāt

G

ramraṃsyatas

ramraṃsyatas

ramraṃsyamānasya

L

ramraṃsyati

ramraṃsyati

ramraṃsyamāne

V

ramraṃsyan

ramraṃsyat

ramraṃsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

riramaytsyan

riramaytsyat

riramaytsyamānas

riramaytsyamānam

Acc

riramaytsyantam

riramaytsyat

riramaytsyamānam

I

riramaytsyatā

riramaytsyatā

riramaytsyamānena

D

riramaytsyate

riramaytsyate

riramaytsyamānāya

Abl

riramaytsyatas

riramaytsyatas

riramaytsyamānāt

G

riramaytsyatas

riramaytsyatas

riramaytsyamānasya

L

riramaytsyati

riramaytsyati

riramaytsyamāne

V

riramaytsyan

riramaytsyat

riramaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

ramramaysyan

ramramaysyat

ramramaysyamānas

ramramaysyamānam

Acc

ramramaysyantam

ramramaysyat

ramramaysyamānam

I

ramramaysyatā

ramramaysyatā

ramramaysyamānena

D

ramramaysyate

ramramaysyate

ramramaysyamānāya

Abl

ramramaysyatas

ramramaysyatas

ramramaysyamānāt

G

ramramaysyatas

ramramaysyatas

ramramaysyamānasya

L

ramramaysyati

ramramaysyati

ramramaysyamāne

V

ramramaysyan

ramramaysyat

ramramaysyamāna