Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
m̥̄ M2amvIU1,23ранить
Причастие настоящего времени
sg.
N

aman

an

amat

at

amamānas

ānas

amamānam

ānam

Acc

amantam

antam

amat

at

amamānam

ānam

I

amatā

atā

amatā

atā

amamānena

ānena

D

amate

ate

amate

ate

amamānāya

ānāya

Abl

amatas

atas

amatas

atas

amamānāt

ānāt

G

amatas

atas

amatas

atas

amamānasya

ānasya

L

amati

ati

amati

ati

amamāne

āne

V

aman

an

amat

at

amamāna

āna

Дезидеративное Причастие настоящего времени
sg.
N

amiṣan

amiṣat

amiṣamānas

amiṣamānam

Acc

amiṣantam

amiṣat

amiṣamānam

I

amiṣatā

amiṣatā

amiṣamānena

D

amiṣate

amiṣate

amiṣamānāya

Abl

amiṣatas

amiṣatas

amiṣamānāt

G

amiṣatas

amiṣatas

amiṣamānasya

L

amiṣati

amiṣati

amiṣamāne

V

amiṣan

amiṣat

amiṣamāna

Каузативное Причастие настоящего времени
sg.
N

āmayan

āmayat

āmayamānas

āmayamānam

Acc

āmayantam

āmayat

āmayamānam

I

āmayatā

āmayatā

āmayamānena

D

āmayate

āmayate

āmayamānāya

Abl

āmayatas

āmayatas

āmayamānāt

G

āmayatas

āmayatas

āmayamānasya

L

āmayati

āmayati

āmayamāne

V

āmayan

āmayat

āmayamāna

Интенсивное Причастие настоящего времени
sg.
N

amaman

anman

amamat

anmat

amamamānas

anmānas

amamamānam

anmānam

Acc

amamantam

anmantam

amamat

anmat

amamamānam

anmānam

I

amamatā

anmatā

amamatā

anmatā

amamamānena

anmānena

D

amamate

anmate

amamate

anmate

amamamānāya

anmānāya

Abl

amamatas

anmatas

amamatas

anmatas

amamamānāt

anmānāt

G

amamatas

anmatas

amamatas

anmatas

amamamānasya

anmānasya

L

amamati

anmati

amamati

anmati

amamamāne

anmāne

V

amaman

anman

amamat

anmat

amamamāna

anmāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

āmyaysan

āmyaysat

āmyaysamānas

āmyaysamānam

Acc

āmyaysantam

āmyaysat

āmyaysamānam

I

āmyaysatā

āmyaysatā

āmyaysamānena

D

āmyaysate

āmyaysate

āmyaysamānāya

Abl

āmyaysatas

āmyaysatas

āmyaysamānāt

G

āmyaysatas

āmyaysatas

āmyaysamānasya

L

āmyaysati

āmyaysati

āmyaysamāne

V

āmyaysan

āmyaysat

āmyaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

amāmayan

amāmayan

amāmayat

amāmayat

amāmayamānas

amāmayānas

amāmayamānam

amāmayānam

Acc

amāmayantam

amāmayantam

amāmayat

amāmayat

amāmayamānam

amāmayānam

I

amāmayatā

amāmayatā

amāmayatā

amāmayatā

amāmayamānena

amāmayānena

D

amāmayate

amāmayate

amāmayate

amāmayate

amāmayamānāya

amāmayānāya

Abl

amāmayatas

amāmayatas

amāmayatas

amāmayatas

amāmayamānāt

amāmayānāt

G

amāmayatas

amāmayatas

amāmayatas

amāmayatas

amāmayamānasya

amāmayānasya

L

amāmayati

amāmayati

amāmayati

amāmayati

amāmayamāne

amāmayāne

V

amāmayan

amāmayan

amāmayat

amāmayat

amāmayamāna

amāmayāna