Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
km̥̄ M2kamv5IU13любить
Пассивное причастие будущего времени / причастие долженствования
sg.
N

kamatas

kamīnīyīs

kamāyyas

kamenyas

kantavyas

kāntavyas

kantvas

kamatam

kamīnīyīm

kamāyyam

kamenyam

kantavyam

kāntavyam

kantvam

Acc

kamatam

kamīnīyīm

kamāyyam

kamenyam

kantavyam

kāntavyam

kantvam

kamatam

kamīnīyīm

kamāyyam

kamenyam

kantavyam

kāntavyam

kantvam

I

kamatena

kamīnīyīna

kamāyyena

kamenyena

kantavyena

kāntavyena

kantvena

kamatena

kamīnīyīna

kamāyyena

kamenyena

kantavyena

kāntavyena

kantvena

D

kamatāya

kamīnīyyaya

kamāyyāya

kamenyāya

kantavyāya

kāntavyāya

kantvāya

kamatāya

kamīnīyyaya

kamāyyāya

kamenyāya

kantavyāya

kāntavyāya

kantvāya

Abl

kamatāt

kamīnīyyat

kamāyyāt

kamenyāt

kantavyāt

kāntavyāt

kantvāt

kamatāt

kamīnīyyat

kamāyyāt

kamenyāt

kantavyāt

kāntavyāt

kantvāt

G

kamatasya

kamīnīyīṣya

kamāyyasya

kamenyasya

kantavyasya

kāntavyasya

kantvasya

kamatasya

kamīnīyīṣya

kamāyyasya

kamenyasya

kantavyasya

kāntavyasya

kantvasya

L

kamate

kamīnīyī

kamāyye

kamenye

kantavye

kāntavye

kantve

kamate

kamīnīyī

kamāyye

kamenye

kantavye

kāntavye

kantve

V

kamata

kamīnīyī

kamāyya

kamenya

kantavya

kāntavya

kantva

kamata

kamīnīyī

kamāyya

kamenya

kantavya

kāntavya

kantva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cikaṃsatas

cikaṃsīnīyīs

cikaṃstavyas

cikaṃstavyas

cikaṃsatam

cikaṃsīnīyīm

cikaṃstavyam

cikaṃstavyam

Acc

cikaṃsatam

cikaṃsīnīyīm

cikaṃstavyam

cikaṃstavyam

cikaṃsatam

cikaṃsīnīyīm

cikaṃstavyam

cikaṃstavyam

I

cikaṃsatena

cikaṃsīnīyīna

cikaṃstavyena

cikaṃstavyena

cikaṃsatena

cikaṃsīnīyīna

cikaṃstavyena

cikaṃstavyena

D

cikaṃsatāya

cikaṃsīnīyyaya

cikaṃstavyāya

cikaṃstavyāya

cikaṃsatāya

cikaṃsīnīyyaya

cikaṃstavyāya

cikaṃstavyāya

Abl

cikaṃsatāt

cikaṃsīnīyyat

cikaṃstavyāt

cikaṃstavyāt

cikaṃsatāt

cikaṃsīnīyyat

cikaṃstavyāt

cikaṃstavyāt

G

cikaṃsatasya

cikaṃsīnīyīṣya

cikaṃstavyasya

cikaṃstavyasya

cikaṃsatasya

cikaṃsīnīyīṣya

cikaṃstavyasya

cikaṃstavyasya

L

cikaṃsate

cikaṃsīnīyī

cikaṃstavye

cikaṃstavye

cikaṃsate

cikaṃsīnīyī

cikaṃstavye

cikaṃstavye

V

cikaṃsata

cikaṃsīnīyī

cikaṃstavya

cikaṃstavya

cikaṃsata

cikaṃsīnīyī

cikaṃstavya

cikaṃstavya

Каузативное Пассивное причастие будущего времени
sg.
N

kāmatas

kāmīnīyīs

kāntavyas

kāmāytavyas

kāmatam

kāmīnīyīm

kāntavyam

kāmāytavyam

Acc

kāmatam

kāmīnīyīm

kāntavyam

kāmāytavyam

kāmatam

kāmīnīyīm

kāntavyam

kāmāytavyam

I

kāmatena

kāmīnīyīna

kāntavyena

kāmāytavyena

kāmatena

kāmīnīyīna

kāntavyena

kāmāytavyena

D

kāmatāya

kāmīnīyyaya

kāntavyāya

kāmāytavyāya

kāmatāya

kāmīnīyyaya

kāntavyāya

kāmāytavyāya

Abl

kāmatāt

kāmīnīyyat

kāntavyāt

kāmāytavyāt

kāmatāt

kāmīnīyyat

kāntavyāt

kāmāytavyāt

G

kāmatasya

kāmīnīyīṣya

kāntavyasya

kāmāytavyasya

kāmatasya

kāmīnīyīṣya

kāntavyasya

kāmāytavyasya

L

kāmate

kāmīnīyī

kāntavye

kāmāytavye

kāmate

kāmīnīyī

kāntavye

kāmāytavye

V

kāmata

kāmīnīyī

kāntavya

kāmāytavya

kāmata

kāmīnīyī

kāntavya

kāmāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

caṅkamatas

caṅkamīnīyīs

caṅkantavyas

caṅkāntavyas

caṅkamatam

caṅkamīnīyīm

caṅkantavyam

caṅkāntavyam

Acc

caṅkamatam

caṅkamīnīyīm

caṅkantavyam

caṅkāntavyam

caṅkamatam

caṅkamīnīyīm

caṅkantavyam

caṅkāntavyam

I

caṅkamatena

caṅkamīnīyīna

caṅkantavyena

caṅkāntavyena

caṅkamatena

caṅkamīnīyīna

caṅkantavyena

caṅkāntavyena

D

caṅkamatāya

caṅkamīnīyyaya

caṅkantavyāya

caṅkāntavyāya

caṅkamatāya

caṅkamīnīyyaya

caṅkantavyāya

caṅkāntavyāya

Abl

caṅkamatāt

caṅkamīnīyyat

caṅkantavyāt

caṅkāntavyāt

caṅkamatāt

caṅkamīnīyyat

caṅkantavyāt

caṅkāntavyāt

G

caṅkamatasya

caṅkamīnīyīṣya

caṅkantavyasya

caṅkāntavyasya

caṅkamatasya

caṅkamīnīyīṣya

caṅkantavyasya

caṅkāntavyasya

L

caṅkamate

caṅkamīnīyī

caṅkantavye

caṅkāntavye

caṅkamate

caṅkamīnīyī

caṅkantavye

caṅkāntavye

V

caṅkamata

caṅkamīnīyī

caṅkantavya

caṅkāntavya

caṅkamata

caṅkamīnīyī

caṅkantavya

caṅkāntavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cikāmaysatas

cikāmaysīnīyīs

cikāmaystavyas

cikāmaystavyas

cikāmaysatam

cikāmaysīnīyīm

cikāmaystavyam

cikāmaystavyam

Acc

cikāmaysatam

cikāmaysīnīyīm

cikāmaystavyam

cikāmaystavyam

cikāmaysatam

cikāmaysīnīyīm

cikāmaystavyam

cikāmaystavyam

I

cikāmaysatena

cikāmaysīnīyīna

cikāmaystavyena

cikāmaystavyena

cikāmaysatena

cikāmaysīnīyīna

cikāmaystavyena

cikāmaystavyena

D

cikāmaysatāya

cikāmaysīnīyyaya

cikāmaystavyāya

cikāmaystavyāya

cikāmaysatāya

cikāmaysīnīyyaya

cikāmaystavyāya

cikāmaystavyāya

Abl

cikāmaysatāt

cikāmaysīnīyyat

cikāmaystavyāt

cikāmaystavyāt

cikāmaysatāt

cikāmaysīnīyyat

cikāmaystavyāt

cikāmaystavyāt

G

cikāmaysatasya

cikāmaysīnīyīṣya

cikāmaystavyasya

cikāmaystavyasya

cikāmaysatasya

cikāmaysīnīyīṣya

cikāmaystavyasya

cikāmaystavyasya

L

cikāmaysate

cikāmaysīnīyī

cikāmaystavye

cikāmaystavye

cikāmaysate

cikāmaysīnīyī

cikāmaystavye

cikāmaystavye

V

cikāmaysata

cikāmaysīnīyī

cikāmaystavya

cikāmaystavya

cikāmaysata

cikāmaysīnīyī

cikāmaystavya

cikāmaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

caṅkāmatas

caṅkāmīnīyīs

caṅkāntavyas

caṅkāmāytavyas

caṅkāmatam

caṅkāmīnīyīm

caṅkāntavyam

caṅkāmāytavyam

Acc

caṅkāmatam

caṅkāmīnīyīm

caṅkāntavyam

caṅkāmāytavyam

caṅkāmatam

caṅkāmīnīyīm

caṅkāntavyam

caṅkāmāytavyam

I

caṅkāmatena

caṅkāmīnīyīna

caṅkāntavyena

caṅkāmāytavyena

caṅkāmatena

caṅkāmīnīyīna

caṅkāntavyena

caṅkāmāytavyena

D

caṅkāmatāya

caṅkāmīnīyyaya

caṅkāntavyāya

caṅkāmāytavyāya

caṅkāmatāya

caṅkāmīnīyyaya

caṅkāntavyāya

caṅkāmāytavyāya

Abl

caṅkāmatāt

caṅkāmīnīyyat

caṅkāntavyāt

caṅkāmāytavyāt

caṅkāmatāt

caṅkāmīnīyyat

caṅkāntavyāt

caṅkāmāytavyāt

G

caṅkāmatasya

caṅkāmīnīyīṣya

caṅkāntavyasya

caṅkāmāytavyasya

caṅkāmatasya

caṅkāmīnīyīṣya

caṅkāntavyasya

caṅkāmāytavyasya

L

caṅkāmate

caṅkāmīnīyī

caṅkāntavye

caṅkāmāytavye

caṅkāmate

caṅkāmīnīyī

caṅkāntavye

caṅkāmāytavye

V

caṅkāmata

caṅkāmīnīyī

caṅkāntavya

caṅkāmāytavya

caṅkāmata

caṅkāmīnīyī

caṅkāntavya

caṅkāmāytavya