Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
cm̥̄ M2camv3IP15пить маленькими глотками
Активное причастие будущего времени
sg.
N

caṃsyan

caṃsyat

Acc

caṃsyantam

caṃsyat

I

caṃsyatā

caṃsyatā

D

caṃsyate

caṃsyate

Abl

caṃsyatas

caṃsyatas

G

caṃsyatas

caṃsyatas

L

caṃsyati

caṃsyati

V

caṃsyan

caṃsyat

Дезидеративное Активное причастие будущего времени
sg.
N

cicamikṣyan

cicaṃtsyan

cicamikṣyat

cicaṃtsyat

Acc

cicamikṣyantam

cicaṃtsyantam

cicamikṣyat

cicaṃtsyat

I

cicamikṣyatā

cicaṃtsyatā

cicamikṣyatā

cicaṃtsyatā

D

cicamikṣyate

cicaṃtsyate

cicamikṣyate

cicaṃtsyate

Abl

cicamikṣyatas

cicaṃtsyatas

cicamikṣyatas

cicaṃtsyatas

G

cicamikṣyatas

cicaṃtsyatas

cicamikṣyatas

cicaṃtsyatas

L

cicamikṣyati

cicaṃtsyati

cicamikṣyati

cicaṃtsyati

V

cicamikṣyan

cicaṃtsyan

cicamikṣyat

cicaṃtsyat

Каузативное Активное причастие будущего времени
sg.
N

cāmaysyan

cāmaysyat

Acc

cāmaysyantam

cāmaysyat

I

cāmaysyatā

cāmaysyatā

D

cāmaysyate

cāmaysyate

Abl

cāmaysyatas

cāmaysyatas

G

cāmaysyatas

cāmaysyatas

L

cāmaysyati

cāmaysyati

V

cāmaysyan

cāmaysyat

Интенсивное Активное причастие будущего времени
sg.
N

cañcaṃsyan

cañcaṃsyat

Acc

cañcaṃsyantam

cañcaṃsyat

I

cañcaṃsyatā

cañcaṃsyatā

D

cañcaṃsyate

cañcaṃsyate

Abl

cañcaṃsyatas

cañcaṃsyatas

G

cañcaṃsyatas

cañcaṃsyatas

L

cañcaṃsyati

cañcaṃsyati

V

cañcaṃsyan

cañcaṃsyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

cicāmaytsyan

cicāmaytsyat

Acc

cicāmaytsyantam

cicāmaytsyat

I

cicāmaytsyatā

cicāmaytsyatā

D

cicāmaytsyate

cicāmaytsyate

Abl

cicāmaytsyatas

cicāmaytsyatas

G

cicāmaytsyatas

cicāmaytsyatas

L

cicāmaytsyati

cicāmaytsyati

V

cicāmaytsyan

cicāmaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

cañcāmaysyan

cañcāmaysyat

Acc

cañcāmaysyantam

cañcāmaysyat

I

cañcāmaysyatā

cañcāmaysyatā

D

cañcāmaysyate

cañcāmaysyate

Abl

cañcāmaysyatas

cañcāmaysyatas

G

cañcāmaysyatas

cañcāmaysyatas

L

cañcāmaysyati

cañcāmaysyati

V

cañcāmaysyan

cañcāmaysyat