Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tm̥̄ M2tamv3IU41,2падать в обморок
Injunctive Mood
P.A.
sg.du.pl.
1

tamam

tamam

tānva

tanva

tamāva

tānma

tanma

tamāma

2

tam

tamas

tāntam

tantam

tamatam

tānta

tanta

tamata

3

tam

tamat

tāntām

tantām

tamatām

tamanta

taman

sg.du.pl.
1

tami

tāmi

tame

tānvahi

tamāvahi

tānmahi

tamāmahi

2

tānthās

tamathās

tamāthām

tamethām

tāndhvam

tamadhvam

3

tānta

tamata

tamātām

tametām

tama

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

titamiṣyam

titaṃsyam

titamiṣīva

titaṃsīva

titamiṣīma

titaṃsīma

2

titamiṣīs

titaṃsīs

titamiṣītam

titaṃsītam

titamiṣīta

titaṃsīta

3

titamiṣīt

titaṃsīt

titamiṣītām

titaṃsītām

titamiṣyanta

titaṃsyanta

sg.du.pl.
1

titamiṣī

titaṃsī

titamiṣīvahi

titaṃsīvahi

titamiṣīmahi

titaṃsīmahi

2

titamiṣīthās

titaṃsīthās

titamiṣyāthām

titaṃsyāthām

titamiṣīdhvam

titaṃsīdhvam

3

titamiṣīta

titaṃsīta

titamiṣyātām

titaṃsyātām

titamiṣyata

titaṃsyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

tamayyam

tamayīva

tamayīma

2

tamayīs

tamayītam

tamayīta

3

tamayīt

tamayītām

tamayyanta

sg.du.pl.
1

tamayī

tamayīvahi

tamayīmahi

2

tamayīthās

tamayyāthām

tamayīdhvam

3

tamayīta

tamayyātām

tamayyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

titamaysyam

titamaysīva

titamaysīma

2

titamaysīs

titamaysītam

titamaysīta

3

titamaysīt

titamaysītām

titamaysyanta

sg.du.pl.
1

titamaysī

titamaysīvahi

titamaysīmahi

2

titamaysīthās

titamaysyāthām

titamaysīdhvam

3

titamaysīta

titamaysyātām

titamaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

tantamayam

tantamāysam

tantamayva

tantamayva

tantamāysva

tantamayma

tantamayma

tantamāysma

2

tantamay

tantamāysīs

tantamaytam

tantamaytam

tantamāystam

tantamayta

tantamayta

tantamāysta

3

tantamay

tantamāysīt

tantamaytām

tantamaytām

tantamāystām

tantamayanta

tantamāysanta

sg.du.pl.
1

tantamayi

tantamāyi

tantamaysi

tantamayvahi

tantamaysvahi

tantamaymahi

tantamaysmahi

2

tantamaythās

tantamaysthās

tantamayāthām

tantamaysāthām

tantamaydhvam

tantamaydhvam

3

tantamayta

tantamaysta

tantamayātām

tantamaysātām

tantamay

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

tantamam

tantāṃsam

tantānva

tantanva

tantāṃsva

tantānma

tantanma

tantāṃsma

2

tantam

tantāṃsīs

tantāntam

tantantam

tantāṃstam

tantānta

tantanta

tantāṃsta

3

tantam

tantāṃsīt

tantāntām

tantantām

tantāṃstām

tantamanta

tantāṃsanta

sg.du.pl.
1

tantami

tantāmi

tantaṃsi

tantānvahi

tantaṃsvahi

tantānmahi

tantaṃsmahi

2

tantānthās

tantaṃsthās

tantamāthām

tantaṃsāthām

tantāndhvam

tantaṃdhvam

3

tantānta

tantaṃsta

tantamātām

tantaṃsātām

tantam