Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tm̥̄ M2tamv3IU41,2падать в обморок
Subjunctive Aorist
P.A.
sg.du.pl.
1

tamam

tamām

tamāmi

tamāmi

tamāva

tamāva

tamāvas

tamāvas

tamāma

tamāma

tamāmas

tamāmas

2

tamas

tamās

tamasi

tamāsi

tamatam

tamātam

tamathas

tamāthas

tamata

tamāta

tamatha

tamātha

3

tamat

tamāt

tamati

tamāti

tamatām

tamātām

tamatas

tamātas

taman

tamān

tamanti

tamānti

sg.du.pl.
1

tame

tamāi

tame

tamāi

tamāvahi

tamāvahi

tamāvahe

tamāvahe

tamāmahi

tamāmahi

tamāmahe

tamāmahe

2

tamathās

tamāthās

tamase

tamāse

tamethām

tamāithām

tamethe

tamāithe

tamadhvam

tamādhvam

tamadhve

tamādhve

3

tamata

tamāta

tamate

tamāte

tametām

tamāitām

tamete

tamāite

tamanta

tamānta

tamante

tamānte

Desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

titamiṣyam

titaṃsyam

titamiṣyāmi

titaṃsyāmi

titamiṣyāva

titaṃsyāva

titamiṣyāvas

titaṃsyāvas

titamiṣyāma

titaṃsyāma

titamiṣyāmas

titaṃsyāmas

2

titamiṣyas

titaṃsyas

titamiṣyasi

titaṃsyasi

titamiṣyatam

titaṃsyatam

titamiṣyathas

titaṃsyathas

titamiṣyata

titaṃsyata

titamiṣyatha

titaṃsyatha

3

titamiṣyat

titaṃsyat

titamiṣyati

titaṃsyati

titamiṣyatām

titaṃsyatām

titamiṣyatas

titaṃsyatas

titamiṣyānta

titaṃsyānta

titamiṣyānti

titaṃsyānti

sg.du.pl.
1

titamiṣye

titaṃsye

titamiṣyāi

titaṃsyāi

titamiṣyāvahi

titaṃsyāvahi

titamiṣyāvahe

titaṃsyāvahe

titamiṣyāmahi

titaṃsyāmahi

titamiṣyāmahe

titaṃsyāmahe

2

titamiṣyathās

titaṃsyathās

titamiṣyase

titaṃsyase

titamiṣyāthām

titaṃsyāthām

titamiṣyāthe

titaṃsyāthe

titamiṣyadhvam

titaṃsyadhvam

titamiṣyadhve

titaṃsyadhve

3

titamiṣyata

titaṃsyata

titamiṣyate

titaṃsyate

titamiṣyātām

titaṃsyātām

titamiṣyāte

titaṃsyāte

titamiṣyāta

titaṃsyāta

titamiṣyāte

titaṃsyāte

Causative Subjunctive Aorist
P.A.
sg.du.pl.
1

tamayyam

tamayyāmi

tamayyāva

tamayyāvas

tamayyāma

tamayyāmas

2

tamayyas

tamayyasi

tamayyatam

tamayyathas

tamayyata

tamayyatha

3

tamayyat

tamayyati

tamayyatām

tamayyatas

tamayyānta

tamayyānti

sg.du.pl.
1

tamayye

tamayyāi

tamayyāvahi

tamayyāvahe

tamayyāmahi

tamayyāmahe

2

tamayyathās

tamayyase

tamayyāthām

tamayyāthe

tamayyadhvam

tamayyadhve

3

tamayyata

tamayyate

tamayyātām

tamayyāte

tamayyāta

tamayyāte

Causative-desiderative Subjunctive Aorist
P.A.
sg.du.pl.
1

titamaysyam

titamaysyāmi

titamaysyāva

titamaysyāvas

titamaysyāma

titamaysyāmas

2

titamaysyas

titamaysyasi

titamaysyatam

titamaysyathas

titamaysyata

titamaysyatha

3

titamaysyat

titamaysyati

titamaysyatām

titamaysyatas

titamaysyānta

titamaysyānti

sg.du.pl.
1

titamaysye

titamaysyāi

titamaysyāvahi

titamaysyāvahe

titamaysyāmahi

titamaysyāmahe

2

titamaysyathās

titamaysyase

titamaysyāthām

titamaysyāthe

titamaysyadhvam

titamaysyadhve

3

titamaysyata

titamaysyate

titamaysyātām

titamaysyāte

titamaysyāta

titamaysyāte

Causative-intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

tantamayam

tantamāysam

tantamayāmi

tantamāysāmi

tantamayāva

tantamāysāva

tantamayāvas

tantamāysāvas

tantamayāma

tantamāysāma

tantamayāmas

tantamāysāmas

2

tantamayas

tantamāysas

tantamayasi

tantamāysasi

tantamayatam

tantamāysatam

tantamayathas

tantamāysathas

tantamayata

tantamāysata

tantamayatha

tantamāysatha

3

tantamayat

tantamāysat

tantamayati

tantamāysati

tantamayatām

tantamāysatām

tantamayatas

tantamāysatas

tantamayānta

tantamāysānta

tantamayānti

tantamāysānti

sg.du.pl.
1

tantamaye

tantamayse

tantamayāi

tantamaysāi

tantamayāvahi

tantamaysāvahi

tantamayāvahe

tantamaysāvahe

tantamayāmahi

tantamaysāmahi

tantamayāmahe

tantamaysāmahe

2

tantamayathās

tantamaysathās

tantamayase

tantamaysase

tantamayāthām

tantamaysāthām

tantamayāthe

tantamaysāthe

tantamayadhvam

tantamaysadhvam

tantamayadhve

tantamaysadhve

3

tantamayata

tantamaysata

tantamayate

tantamaysate

tantamayātām

tantamaysātām

tantamayāte

tantamaysāte

tantamayāta

tantamaysāta

tantamayāte

tantamaysāte

Intensive Subjunctive Aorist
P.A.
sg.du.pl.
1

tantamam

tantāṃsam

tantamāmi

tantāṃsāmi

tantamāva

tantāṃsāva

tantamāvas

tantāṃsāvas

tantamāma

tantāṃsāma

tantamāmas

tantāṃsāmas

2

tantamas

tantāṃsas

tantamasi

tantāṃsasi

tantamatam

tantāṃsatam

tantamathas

tantāṃsathas

tantamata

tantāṃsata

tantamatha

tantāṃsatha

3

tantamat

tantāṃsat

tantamati

tantāṃsati

tantamatām

tantāṃsatām

tantamatas

tantāṃsatas

tantamānta

tantāṃsānta

tantamānti

tantāṃsānti

sg.du.pl.
1

tantame

tantaṃse

tantamāi

tantaṃsāi

tantamāvahi

tantaṃsāvahi

tantamāvahe

tantaṃsāvahe

tantamāmahi

tantaṃsāmahi

tantamāmahe

tantaṃsāmahe

2

tantamathās

tantaṃsathās

tantamase

tantaṃsase

tantamāthām

tantaṃsāthām

tantamāthe

tantaṃsāthe

tantamadhvam

tantaṃsadhvam

tantamadhve

tantaṃsadhve

3

tantamata

tantaṃsata

tantamate

tantaṃsate

tantamātām

tantaṃsātām

tantamāte

tantaṃsāte

tantamāta

tantaṃsāta

tantamāte

tantaṃsāte