Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tm̥̄ M2tamv3IU41,2падать в обморок
Причастие настоящего времени
sg.
N

tāmyan

tāmyat

tāmyamānas

tāmyamānam

Acc

tāmyantam

tāmyat

tāmyamānam

I

tāmyatā

tāmyatā

tāmyamānena

D

tāmyate

tāmyate

tāmyamānāya

Abl

tāmyatas

tāmyatas

tāmyamānāt

G

tāmyatas

tāmyatas

tāmyamānasya

L

tāmyati

tāmyati

tāmyamāne

V

tāmyan

tāmyat

tāmyamāna

Дезидеративное Причастие настоящего времени
sg.
N

titamiṣan

titaṃsan

titamiṣat

titaṃsat

titamiṣamānas

titaṃsamānas

titamiṣamānam

titaṃsamānam

Acc

titamiṣantam

titaṃsantam

titamiṣat

titaṃsat

titamiṣamānam

titaṃsamānam

I

titamiṣatā

titaṃsatā

titamiṣatā

titaṃsatā

titamiṣamānena

titaṃsamānena

D

titamiṣate

titaṃsate

titamiṣate

titaṃsate

titamiṣamānāya

titaṃsamānāya

Abl

titamiṣatas

titaṃsatas

titamiṣatas

titaṃsatas

titamiṣamānāt

titaṃsamānāt

G

titamiṣatas

titaṃsatas

titamiṣatas

titaṃsatas

titamiṣamānasya

titaṃsamānasya

L

titamiṣati

titaṃsati

titamiṣati

titaṃsati

titamiṣamāne

titaṃsamāne

V

titamiṣan

titaṃsan

titamiṣat

titaṃsat

titamiṣamāna

titaṃsamāna

Каузативное Причастие настоящего времени
sg.
N

tamayan

tamayat

tamayamānas

tamayamānam

Acc

tamayantam

tamayat

tamayamānam

I

tamayatā

tamayatā

tamayamānena

D

tamayate

tamayate

tamayamānāya

Abl

tamayatas

tamayatas

tamayamānāt

G

tamayatas

tamayatas

tamayamānasya

L

tamayati

tamayati

tamayamāne

V

tamayan

tamayat

tamayamāna

Интенсивное Причастие настоящего времени
sg.
N

tantaman

tantamat

tantamānas

tantamānam

Acc

tantamantam

tantamat

tantamānam

I

tantamatā

tantamatā

tantamānena

D

tantamate

tantamate

tantamānāya

Abl

tantamatas

tantamatas

tantamānāt

G

tantamatas

tantamatas

tantamānasya

L

tantamati

tantamati

tantamāne

V

tantaman

tantamat

tantamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

titamaysan

titamaysat

titamaysamānas

titamaysamānam

Acc

titamaysantam

titamaysat

titamaysamānam

I

titamaysatā

titamaysatā

titamaysamānena

D

titamaysate

titamaysate

titamaysamānāya

Abl

titamaysatas

titamaysatas

titamaysamānāt

G

titamaysatas

titamaysatas

titamaysamānasya

L

titamaysati

titamaysati

titamaysamāne

V

titamaysan

titamaysat

titamaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

tantamayan

tantamayat

tantamayānas

tantamayānam

Acc

tantamayantam

tantamayat

tantamayānam

I

tantamayatā

tantamayatā

tantamayānena

D

tantamayate

tantamayate

tantamayānāya

Abl

tantamayatas

tantamayatas

tantamayānāt

G

tantamayatas

tantamayatas

tantamayānasya

L

tantamayati

tantamayati

tantamayāne

V

tantamayan

tantamayat

tantamayāna