Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dm̥̄ M2damv5IP45контролировать
Subjunctive Aorist
P.
sg.du.pl.
1

damyam

damyāmi

damyāva

damyāvas

damyāma

damyāmas

2

damyas

damyasi

damyatam

damyathas

damyata

damyatha

3

damyat

damyati

damyatām

damyatas

damyānta

damyānti

Desiderative Subjunctive Aorist
P.
sg.du.pl.
1

didaṃsyam

didaṃsyāmi

didaṃsyāva

didaṃsyāvas

didaṃsyāma

didaṃsyāmas

2

didaṃsyas

didaṃsyasi

didaṃsyatam

didaṃsyathas

didaṃsyata

didaṃsyatha

3

didaṃsyat

didaṃsyati

didaṃsyatām

didaṃsyatas

didaṃsyānta

didaṃsyānti

Causative Subjunctive Aorist
P.
sg.du.pl.
1

damayyam

damayyāmi

damayyāva

damayyāvas

damayyāma

damayyāmas

2

damayyas

damayyasi

damayyatam

damayyathas

damayyata

damayyatha

3

damayyat

damayyati

damayyatām

damayyatas

damayyānta

damayyānti

Causative-desiderative Subjunctive Aorist
P.
sg.du.pl.
1

didamaysyam

didamaysyāmi

didamaysyāva

didamaysyāvas

didamaysyāma

didamaysyāmas

2

didamaysyas

didamaysyasi

didamaysyatam

didamaysyathas

didamaysyata

didamaysyatha

3

didamaysyat

didamaysyati

didamaysyatām

didamaysyatas

didamaysyānta

didamaysyānti

Causative-intensive Subjunctive Aorist
P.
sg.du.pl.
1

dandamayam

dandamāysam

dandamayāmi

dandamāysāmi

dandamayāva

dandamāysāva

dandamayāvas

dandamāysāvas

dandamayāma

dandamāysāma

dandamayāmas

dandamāysāmas

2

dandamayas

dandamāysas

dandamayasi

dandamāysasi

dandamayatam

dandamāysatam

dandamayathas

dandamāysathas

dandamayata

dandamāysata

dandamayatha

dandamāysatha

3

dandamayat

dandamāysat

dandamayati

dandamāysati

dandamayatām

dandamāysatām

dandamayatas

dandamāysatas

dandamayānta

dandamāysānta

dandamayānti

dandamāysānti

Intensive Subjunctive Aorist
P.
sg.du.pl.
1

dandamam

dandāṃsam

dandamāmi

dandāṃsāmi

dandamāva

dandāṃsāva

dandamāvas

dandāṃsāvas

dandamāma

dandāṃsāma

dandamāmas

dandāṃsāmas

2

dandamas

dandāṃsas

dandamasi

dandāṃsasi

dandamatam

dandāṃsatam

dandamathas

dandāṃsathas

dandamata

dandāṃsata

dandamatha

dandāṃsatha

3

dandamat

dandāṃsat

dandamati

dandāṃsati

dandamatām

dandāṃsatām

dandamatas

dandāṃsatas

dandamānta

dandāṃsānta

dandamānti

dandāṃsānti