Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vm̥̄ M2vamv5IP1,23,4,5чувствовать рвоту
Aorist
P.
sg.du.pl.
1

avyamam

avyamam

avāṃsam

avamyam

avyamāva

avyamāva

avāṃsva

avamīva

avyamāma

avyamāma

avāṃsma

avamīma

2

avyamas

avyamas

avāṃsīs

avamīs

avyamatam

avyamatam

avāṃstam

avamītam

avyamata

avyamata

avāṃsta

avamīta

3

avyamat

avyamat

avāṃsīt

avamīt

avyamatām

avyamatām

avāṃstām

avamītām

avyaman

avyaman

avāṃsanta

avamyanta

Desiderative Aorist
P.
sg.du.pl.
1

avivaṃsyam

avivaṃsīva

avivaṃsīma

2

avivaṃsīs

avivaṃsītam

avivaṃsīta

3

avivaṃsīt

avivaṃsītām

avivaṃsyanta

Causative Aorist
P.
sg.du.pl.
1

avamayyam

avamayīva

avamayīma

2

avamayīs

avamayītam

avamayīta

3

avamayīt

avamayītām

avamayyanta

Causative-desiderative Aorist
P.
sg.du.pl.
1

avivamaysyam

avivamaysīva

avivamaysīma

2

avivamaysīs

avivamaysītam

avivamaysīta

3

avivamaysīt

avivamaysītām

avivamaysyanta

Causative-intensive Aorist
P.
sg.du.pl.
1

avanvamayam

avanvamāysam

avanvamayva

avanvamayva

avanvamāysva

avanvamayma

avanvamayma

avanvamāysma

2

avanvamay

avanvamāysīs

avanvamaytam

avanvamaytam

avanvamāystam

avanvamayta

avanvamayta

avanvamāysta

3

avanvamay

avanvamāysīt

avanvamaytām

avanvamaytām

avanvamāystām

avanvamayanta

avanvamāysanta

Intensive Aorist
P.
sg.du.pl.
1

avanvamam

avanvāṃsam

avanvānva

avanvanva

avanvāṃsva

avanvānma

avanvanma

avanvāṃsma

2

avanvam

avanvāṃsīs

avanvāntam

avanvantam

avanvāṃstam

avanvānta

avanvanta

avanvāṃsta

3

avanvam

avanvāṃsīt

avanvāntām

avanvantām

avanvāṃstām

avanvamanta

avanvāṃsanta