Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vm̥̄ M2vamv5IP1,23,4,5чувствовать рвоту
Причастие настоящего времени
sg.
N

vaman

vaman

vamat

vamat

Acc

vamantam

vamantam

vamat

vamat

I

vamatā

vamatā

vamatā

vamatā

D

vamate

vamate

vamate

vamate

Abl

vamatas

vamatas

vamatas

vamatas

G

vamatas

vamatas

vamatas

vamatas

L

vamati

vamati

vamati

vamati

V

vaman

vaman

vamat

vamat

Дезидеративное Причастие настоящего времени
sg.
N

vivaṃsan

vivaṃsat

Acc

vivaṃsantam

vivaṃsat

I

vivaṃsatā

vivaṃsatā

D

vivaṃsate

vivaṃsate

Abl

vivaṃsatas

vivaṃsatas

G

vivaṃsatas

vivaṃsatas

L

vivaṃsati

vivaṃsati

V

vivaṃsan

vivaṃsat

Каузативное Причастие настоящего времени
sg.
N

vamayan

vāmayan

vamayat

vāmayat

Acc

vamayantam

vāmayantam

vamayat

vāmayat

I

vamayatā

vāmayatā

vamayatā

vāmayatā

D

vamayate

vāmayate

vamayate

vāmayate

Abl

vamayatas

vāmayatas

vamayatas

vāmayatas

G

vamayatas

vāmayatas

vamayatas

vāmayatas

L

vamayati

vāmayati

vamayati

vāmayati

V

vamayan

vāmayan

vamayat

vāmayat

Интенсивное Причастие настоящего времени
sg.
N

vanvaman

vanvaman

vanvamat

vanvamat

Acc

vanvamantam

vanvamantam

vanvamat

vanvamat

I

vanvamatā

vanvamatā

vanvamatā

vanvamatā

D

vanvamate

vanvamate

vanvamate

vanvamate

Abl

vanvamatas

vanvamatas

vanvamatas

vanvamatas

G

vanvamatas

vanvamatas

vanvamatas

vanvamatas

L

vanvamati

vanvamati

vanvamati

vanvamati

V

vanvaman

vanvaman

vanvamat

vanvamat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

vivamaysan

vivāmaysan

vivamaysat

vivāmaysat

Acc

vivamaysantam

vivāmaysantam

vivamaysat

vivāmaysat

I

vivamaysatā

vivāmaysatā

vivamaysatā

vivāmaysatā

D

vivamaysate

vivāmaysate

vivamaysate

vivāmaysate

Abl

vivamaysatas

vivāmaysatas

vivamaysatas

vivāmaysatas

G

vivamaysatas

vivāmaysatas

vivamaysatas

vivāmaysatas

L

vivamaysati

vivāmaysati

vivamaysati

vivāmaysati

V

vivamaysan

vivāmaysan

vivamaysat

vivāmaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

vanvamayān

vanvāmayan

vanvamayāt

vanvāmayat

Acc

vanvamayāntam

vanvāmayantam

vanvamayāt

vanvāmayat

I

vanvamayātā

vanvāmayatā

vanvamayātā

vanvāmayatā

D

vanvamayāte

vanvāmayate

vanvamayāte

vanvāmayate

Abl

vanvamayātas

vanvāmayatas

vanvamayātas

vanvāmayatas

G

vanvamayātas

vanvāmayatas

vanvamayātas

vanvāmayatas

L

vanvamayāti

vanvāmayati

vanvamayāti

vanvāmayati

V

vanvamayān

vanvāmayan

vanvamayāt

vanvāmayat