Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
anṭh N0aṇṭhsII065посещать
Пассивное причастие прошедшего времени
sg.
N

aṇṭhitas

aṇṭṭas

aṇṭhitam

aṇṭṭam

Acc

aṇṭhitam

aṇṭṭam

aṇṭhitam

aṇṭṭam

I

aṇṭhitena

aṇṭṭena

aṇṭhitena

aṇṭṭena

D

aṇṭhitāya

aṇṭṭāya

aṇṭhitāya

aṇṭṭāya

Abl

aṇṭhitāt

aṇṭṭāt

aṇṭhitāt

aṇṭṭāt

G

aṇṭhitasya

aṇṭṭasya

aṇṭhitasya

aṇṭṭasya

L

aṇṭhite

aṇṭṭe

aṇṭhite

aṇṭṭe

V

aṇṭhita

aṇṭṭa

aṇṭhita

aṇṭṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

ayāṇṭhiṣṭas

ayāṇṭtas

ayāṇṭhiṣṭam

ayāṇṭtam

Acc

ayāṇṭhiṣṭam

ayāṇṭtam

ayāṇṭhiṣṭam

ayāṇṭtam

I

ayāṇṭhiṣṭena

ayāṇṭtena

ayāṇṭhiṣṭena

ayāṇṭtena

D

ayāṇṭhiṣṭāya

ayāṇṭtāya

ayāṇṭhiṣṭāya

ayāṇṭtāya

Abl

ayāṇṭhiṣṭāt

ayāṇṭtāt

ayāṇṭhiṣṭāt

ayāṇṭtāt

G

ayāṇṭhiṣṭasya

ayāṇṭtasya

ayāṇṭhiṣṭasya

ayāṇṭtasya

L

ayāṇṭhiṣṭe

ayāṇṭte

ayāṇṭhiṣṭe

ayāṇṭte

V

ayāṇṭhiṣṭa

ayāṇṭta

ayāṇṭhiṣṭa

ayāṇṭta

Каузативное Пассивное причастие прошедшего времени
sg.
N

aṇṭṭas

aṇṭṭam

Acc

aṇṭṭam

aṇṭṭam

I

aṇṭṭena

aṇṭṭena

D

aṇṭṭāya

aṇṭṭāya

Abl

aṇṭṭāt

aṇṭṭāt

G

aṇṭṭasya

aṇṭṭasya

L

aṇṭṭe

aṇṭṭe

V

aṇṭṭa

aṇṭṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

ānānṭhitas

ānānṭṭas

ānānṭhitas

ānānṭṭas

ānānṭhitas

ānānṭṭas

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

Acc

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

ānānṭhitam

ānānṭṭam

I

ānānṭhitena

ānānṭṭena

ānānṭhitena

ānānṭṭena

ānānṭhitena

ānānṭṭena

ānānṭhitena

ānānṭṭena

ānānṭhitena

ānānṭṭena

ānānṭhitena

ānānṭṭena

D

ānānṭhitāya

ānānṭṭāya

ānānṭhitāya

ānānṭṭāya

ānānṭhitāya

ānānṭṭāya

ānānṭhitāya

ānānṭṭāya

ānānṭhitāya

ānānṭṭāya

ānānṭhitāya

ānānṭṭāya

Abl

ānānṭhitāt

ānānṭṭāt

ānānṭhitāt

ānānṭṭāt

ānānṭhitāt

ānānṭṭāt

ānānṭhitāt

ānānṭṭāt

ānānṭhitāt

ānānṭṭāt

ānānṭhitāt

ānānṭṭāt

G

ānānṭhitasya

ānānṭṭasya

ānānṭhitasya

ānānṭṭasya

ānānṭhitasya

ānānṭṭasya

ānānṭhitasya

ānānṭṭasya

ānānṭhitasya

ānānṭṭasya

ānānṭhitasya

ānānṭṭasya

L

ānānṭhite

ānānṭṭe

ānānṭhite

ānānṭṭe

ānānṭhite

ānānṭṭe

ānānṭhite

ānānṭṭe

ānānṭhite

ānānṭṭe

ānānṭhite

ānānṭṭe

V

ānānṭhita

ānānṭṭa

ānānṭhita

ānānṭṭa

ānānṭhita

ānānṭṭa

ānānṭhita

ānānṭṭa

ānānṭhita

ānānṭṭa

ānānṭhita

ānānṭṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

ayāṇṭhaystas

ayāṇṭhaystam

Acc

ayāṇṭhaystam

ayāṇṭhaystam

I

ayāṇṭhaystena

ayāṇṭhaystena

D

ayāṇṭhaystāya

ayāṇṭhaystāya

Abl

ayāṇṭhaystāt

ayāṇṭhaystāt

G

ayāṇṭhaystasya

ayāṇṭhaystasya

L

ayāṇṭhayste

ayāṇṭhayste

V

ayāṇṭhaysta

ayāṇṭhaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

ānānṭṭas

ānānṭṭas

ānānṭṭas

ānānṭṭam

ānānṭṭam

ānānṭṭam

Acc

ānānṭṭam

ānānṭṭam

ānānṭṭam

ānānṭṭam

ānānṭṭam

ānānṭṭam

I

ānānṭṭena

ānānṭṭena

ānānṭṭena

ānānṭṭena

ānānṭṭena

ānānṭṭena

D

ānānṭṭāya

ānānṭṭāya

ānānṭṭāya

ānānṭṭāya

ānānṭṭāya

ānānṭṭāya

Abl

ānānṭṭāt

ānānṭṭāt

ānānṭṭāt

ānānṭṭāt

ānānṭṭāt

ānānṭṭāt

G

ānānṭṭasya

ānānṭṭasya

ānānṭṭasya

ānānṭṭasya

ānānṭṭasya

ānānṭṭasya

L

ānānṭṭe

ānānṭṭe

ānānṭṭe

ānānṭṭe

ānānṭṭe

ānānṭṭe

V

ānānṭṭa

ānānṭṭa

ānānṭṭa

ānānṭṭa

ānānṭṭa

ānānṭṭa