Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
krand
несам.: kland
N0krand, klandsIIU12,3,4,5выкрикивать
Conditional Mood
P.A.
sg.du.pl.
1

akrandiṣyam

akrantsyam

akrandiṣyāva

akrantsyāva

akrandiṣyāma

akrantsyāma

2

akrandiṣyas

akrantsyas

akrandiṣyatam

akrantsyatam

akrandiṣyata

akrantsyata

3

akrandiṣyat

akrantsyat

akrandiṣyatām

akrantsyatām

akrandiṣyānta

akrantsyānta

sg.du.pl.
1

akrandiṣye

akrantsye

akrandiṣyāvahi

akrantsyāvahi

akrandiṣyāmahi

akrantsyāmahi

2

akrandiṣyathās

akrantsyathās

akrandiṣyāthām

akrantsyāthām

akrandiṣyadhvam

akrantsyadhvam

3

akrandiṣyata

akrantsyata

akrandiṣyātām

akrantsyātām

akrandiṣyāta

akrantsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikrandikṣyam

acikranttsyam

acikrandikṣyāva

acikranttsyāva

acikrandikṣyāma

acikranttsyāma

2

acikrandikṣyas

acikranttsyas

acikrandikṣyatam

acikranttsyatam

acikrandikṣyata

acikranttsyata

3

acikrandikṣyat

acikranttsyat

acikrandikṣyatām

acikranttsyatām

acikrandikṣyānta

acikranttsyānta

sg.du.pl.
1

acikrandikṣye

acikranttsye

acikrandikṣyāvahi

acikranttsyāvahi

acikrandikṣyāmahi

acikranttsyāmahi

2

acikrandikṣyathās

acikranttsyathās

acikrandikṣyāthām

acikranttsyāthām

acikrandikṣyadhvam

acikranttsyadhvam

3

acikrandikṣyata

acikranttsyata

acikrandikṣyātām

acikranttsyātām

acikrandikṣyāta

acikranttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

akrandaysyam

akrandaysyāva

akrandaysyāma

2

akrandaysyas

akrandaysyatam

akrandaysyata

3

akrandaysyat

akrandaysyatām

akrandaysyānta

sg.du.pl.
1

akrandaysye

akrandaysyāvahi

akrandaysyāmahi

2

akrandaysyathās

akrandaysyāthām

akrandaysyadhvam

3

akrandaysyata

akrandaysyātām

akrandaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

acikrandaytsyam

acikrandaytsyāva

acikrandaytsyāma

2

acikrandaytsyas

acikrandaytsyatam

acikrandaytsyata

3

acikrandaytsyat

acikrandaytsyatām

acikrandaytsyānta

sg.du.pl.
1

acikrandaytsye

acikrandaytsyāvahi

acikrandaytsyāmahi

2

acikrandaytsyathās

acikrandaytsyāthām

acikrandaytsyadhvam

3

acikrandaytsyata

acikrandaytsyātām

acikrandaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

acaṅkrandaysyam

acanīkrandaysyam

acākrandaysyam

acaṅkrandaysyāva

acanīkrandaysyāva

acākrandaysyāva

acaṅkrandaysyāma

acanīkrandaysyāma

acākrandaysyāma

2

acaṅkrandaysyas

acanīkrandaysyas

acākrandaysyas

acaṅkrandaysyatam

acanīkrandaysyatam

acākrandaysyatam

acaṅkrandaysyata

acanīkrandaysyata

acākrandaysyata

3

acaṅkrandaysyat

acanīkrandaysyat

acākrandaysyat

acaṅkrandaysyatām

acanīkrandaysyatām

acākrandaysyatām

acaṅkrandaysyānta

acanīkrandaysyānta

acākrandaysyānta

sg.du.pl.
1

acaṅkrandaysye

acanīkrandaysye

acākrandaysye

acaṅkrandaysyāvahi

acanīkrandaysyāvahi

acākrandaysyāvahi

acaṅkrandaysyāmahi

acanīkrandaysyāmahi

acākrandaysyāmahi

2

acaṅkrandaysyathās

acanīkrandaysyathās

acākrandaysyathās

acaṅkrandaysyāthām

acanīkrandaysyāthām

acākrandaysyāthām

acaṅkrandaysyadhvam

acanīkrandaysyadhvam

acākrandaysyadhvam

3

acaṅkrandaysyata

acanīkrandaysyata

acākrandaysyata

acaṅkrandaysyātām

acanīkrandaysyātām

acākrandaysyātām

acaṅkrandaysyāta

acanīkrandaysyāta

acākrandaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

acaṅkrandiṣyam

acaṅkrantsyam

acanīkrandiṣyam

acanīkrantsyam

acākrandiṣyam

acākrantsyam

acaṅkrandiṣyāva

acaṅkrantsyāva

acanīkrandiṣyāva

acanīkrantsyāva

acākrandiṣyāva

acākrantsyāva

acaṅkrandiṣyāma

acaṅkrantsyāma

acanīkrandiṣyāma

acanīkrantsyāma

acākrandiṣyāma

acākrantsyāma

2

acaṅkrandiṣyas

acaṅkrantsyas

acanīkrandiṣyas

acanīkrantsyas

acākrandiṣyas

acākrantsyas

acaṅkrandiṣyatam

acaṅkrantsyatam

acanīkrandiṣyatam

acanīkrantsyatam

acākrandiṣyatam

acākrantsyatam

acaṅkrandiṣyata

acaṅkrantsyata

acanīkrandiṣyata

acanīkrantsyata

acākrandiṣyata

acākrantsyata

3

acaṅkrandiṣyat

acaṅkrantsyat

acanīkrandiṣyat

acanīkrantsyat

acākrandiṣyat

acākrantsyat

acaṅkrandiṣyatām

acaṅkrantsyatām

acanīkrandiṣyatām

acanīkrantsyatām

acākrandiṣyatām

acākrantsyatām

acaṅkrandiṣyānta

acaṅkrantsyānta

acanīkrandiṣyānta

acanīkrantsyānta

acākrandiṣyānta

acākrantsyānta

sg.du.pl.
1

acaṅkrandiṣye

acaṅkrantsye

acanīkrandiṣye

acanīkrantsye

acākrandiṣye

acākrantsye

acaṅkrandiṣyāvahi

acaṅkrantsyāvahi

acanīkrandiṣyāvahi

acanīkrantsyāvahi

acākrandiṣyāvahi

acākrantsyāvahi

acaṅkrandiṣyāmahi

acaṅkrantsyāmahi

acanīkrandiṣyāmahi

acanīkrantsyāmahi

acākrandiṣyāmahi

acākrantsyāmahi

2

acaṅkrandiṣyathās

acaṅkrantsyathās

acanīkrandiṣyathās

acanīkrantsyathās

acākrandiṣyathās

acākrantsyathās

acaṅkrandiṣyāthām

acaṅkrantsyāthām

acanīkrandiṣyāthām

acanīkrantsyāthām

acākrandiṣyāthām

acākrantsyāthām

acaṅkrandiṣyadhvam

acaṅkrantsyadhvam

acanīkrandiṣyadhvam

acanīkrantsyadhvam

acākrandiṣyadhvam

acākrantsyadhvam

3

acaṅkrandiṣyata

acaṅkrantsyata

acanīkrandiṣyata

acanīkrantsyata

acākrandiṣyata

acākrantsyata

acaṅkrandiṣyātām

acaṅkrantsyātām

acanīkrandiṣyātām

acanīkrantsyātām

acākrandiṣyātām

acākrantsyātām

acaṅkrandiṣyāta

acaṅkrantsyāta

acanīkrandiṣyāta

acanīkrantsyāta

acākrandiṣyāta

acākrantsyāta