Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
krand
несам.: kland
N0krand, klandsIIU12,3,4,5выкрикивать
Активное причастие будущего времени
sg.
N

krandiṣyan

krantsyan

krandiṣyat

krantsyat

krandiṣyamāṇas

krantsyamānas

krandiṣyamāṇam

krantsyamānam

Acc

krandiṣyantam

krantsyantam

krandiṣyat

krantsyat

krandiṣyamāṇam

krantsyamānam

I

krandiṣyatā

krantsyatā

krandiṣyatā

krantsyatā

krandiṣyamāṇena

krantsyamānena

D

krandiṣyate

krantsyate

krandiṣyate

krantsyate

krandiṣyamāṇāya

krantsyamānāya

Abl

krandiṣyatas

krantsyatas

krandiṣyatas

krantsyatas

krandiṣyamāṇāt

krantsyamānāt

G

krandiṣyatas

krantsyatas

krandiṣyatas

krantsyatas

krandiṣyamāṇasya

krantsyamānasya

L

krandiṣyati

krantsyati

krandiṣyati

krantsyati

krandiṣyamāṇe

krantsyamāne

V

krandiṣyan

krantsyan

krandiṣyat

krantsyat

krandiṣyamāṇa

krantsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

cikrandikṣyan

cikranttsyan

cikrandikṣyat

cikranttsyat

cikrandikṣyamāṇas

cikranttsyamānas

cikrandikṣyamāṇam

cikranttsyamānam

Acc

cikrandikṣyantam

cikranttsyantam

cikrandikṣyat

cikranttsyat

cikrandikṣyamāṇam

cikranttsyamānam

I

cikrandikṣyatā

cikranttsyatā

cikrandikṣyatā

cikranttsyatā

cikrandikṣyamāṇena

cikranttsyamānena

D

cikrandikṣyate

cikranttsyate

cikrandikṣyate

cikranttsyate

cikrandikṣyamāṇāya

cikranttsyamānāya

Abl

cikrandikṣyatas

cikranttsyatas

cikrandikṣyatas

cikranttsyatas

cikrandikṣyamāṇāt

cikranttsyamānāt

G

cikrandikṣyatas

cikranttsyatas

cikrandikṣyatas

cikranttsyatas

cikrandikṣyamāṇasya

cikranttsyamānasya

L

cikrandikṣyati

cikranttsyati

cikrandikṣyati

cikranttsyati

cikrandikṣyamāṇe

cikranttsyamāne

V

cikrandikṣyan

cikranttsyan

cikrandikṣyat

cikranttsyat

cikrandikṣyamāṇa

cikranttsyamāna

Каузативное Активное причастие будущего времени
sg.
N

krandaysyan

krandaysyat

krandaysyamānas

krandaysyamānam

Acc

krandaysyantam

krandaysyat

krandaysyamānam

I

krandaysyatā

krandaysyatā

krandaysyamānena

D

krandaysyate

krandaysyate

krandaysyamānāya

Abl

krandaysyatas

krandaysyatas

krandaysyamānāt

G

krandaysyatas

krandaysyatas

krandaysyamānasya

L

krandaysyati

krandaysyati

krandaysyamāne

V

krandaysyan

krandaysyat

krandaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

caṅkrandiṣyan

caṅkrantsyan

canīkrandiṣyan

canīkrantsyan

cākrandiṣyan

cākrantsyan

caṅkrandiṣyat

caṅkrantsyat

canīkrandiṣyat

canīkrantsyat

cākrandiṣyat

cākrantsyat

caṅkrandiṣyamāṇas

caṅkrantsyamānas

canīkrandiṣyamāṇas

canīkrantsyamānas

cākrandiṣyamāṇas

cākrantsyamānas

caṅkrandiṣyamāṇam

caṅkrantsyamānam

canīkrandiṣyamāṇam

canīkrantsyamānam

cākrandiṣyamāṇam

cākrantsyamānam

Acc

caṅkrandiṣyantam

caṅkrantsyantam

canīkrandiṣyantam

canīkrantsyantam

cākrandiṣyantam

cākrantsyantam

caṅkrandiṣyat

caṅkrantsyat

canīkrandiṣyat

canīkrantsyat

cākrandiṣyat

cākrantsyat

caṅkrandiṣyamāṇam

caṅkrantsyamānam

canīkrandiṣyamāṇam

canīkrantsyamānam

cākrandiṣyamāṇam

cākrantsyamānam

I

caṅkrandiṣyatā

caṅkrantsyatā

canīkrandiṣyatā

canīkrantsyatā

cākrandiṣyatā

cākrantsyatā

caṅkrandiṣyatā

caṅkrantsyatā

canīkrandiṣyatā

canīkrantsyatā

cākrandiṣyatā

cākrantsyatā

caṅkrandiṣyamāṇena

caṅkrantsyamānena

canīkrandiṣyamāṇena

canīkrantsyamānena

cākrandiṣyamāṇena

cākrantsyamānena

D

caṅkrandiṣyate

caṅkrantsyate

canīkrandiṣyate

canīkrantsyate

cākrandiṣyate

cākrantsyate

caṅkrandiṣyate

caṅkrantsyate

canīkrandiṣyate

canīkrantsyate

cākrandiṣyate

cākrantsyate

caṅkrandiṣyamāṇāya

caṅkrantsyamānāya

canīkrandiṣyamāṇāya

canīkrantsyamānāya

cākrandiṣyamāṇāya

cākrantsyamānāya

Abl

caṅkrandiṣyatas

caṅkrantsyatas

canīkrandiṣyatas

canīkrantsyatas

cākrandiṣyatas

cākrantsyatas

caṅkrandiṣyatas

caṅkrantsyatas

canīkrandiṣyatas

canīkrantsyatas

cākrandiṣyatas

cākrantsyatas

caṅkrandiṣyamāṇāt

caṅkrantsyamānāt

canīkrandiṣyamāṇāt

canīkrantsyamānāt

cākrandiṣyamāṇāt

cākrantsyamānāt

G

caṅkrandiṣyatas

caṅkrantsyatas

canīkrandiṣyatas

canīkrantsyatas

cākrandiṣyatas

cākrantsyatas

caṅkrandiṣyatas

caṅkrantsyatas

canīkrandiṣyatas

canīkrantsyatas

cākrandiṣyatas

cākrantsyatas

caṅkrandiṣyamāṇasya

caṅkrantsyamānasya

canīkrandiṣyamāṇasya

canīkrantsyamānasya

cākrandiṣyamāṇasya

cākrantsyamānasya

L

caṅkrandiṣyati

caṅkrantsyati

canīkrandiṣyati

canīkrantsyati

cākrandiṣyati

cākrantsyati

caṅkrandiṣyati

caṅkrantsyati

canīkrandiṣyati

canīkrantsyati

cākrandiṣyati

cākrantsyati

caṅkrandiṣyamāṇe

caṅkrantsyamāne

canīkrandiṣyamāṇe

canīkrantsyamāne

cākrandiṣyamāṇe

cākrantsyamāne

V

caṅkrandiṣyan

caṅkrantsyan

canīkrandiṣyan

canīkrantsyan

cākrandiṣyan

cākrantsyan

caṅkrandiṣyat

caṅkrantsyat

canīkrandiṣyat

canīkrantsyat

cākrandiṣyat

cākrantsyat

caṅkrandiṣyamāṇa

caṅkrantsyamāna

canīkrandiṣyamāṇa

canīkrantsyamāna

cākrandiṣyamāṇa

cākrantsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

cikrandaytsyan

cikrandaytsyat

cikrandaytsyamānas

cikrandaytsyamānam

Acc

cikrandaytsyantam

cikrandaytsyat

cikrandaytsyamānam

I

cikrandaytsyatā

cikrandaytsyatā

cikrandaytsyamānena

D

cikrandaytsyate

cikrandaytsyate

cikrandaytsyamānāya

Abl

cikrandaytsyatas

cikrandaytsyatas

cikrandaytsyamānāt

G

cikrandaytsyatas

cikrandaytsyatas

cikrandaytsyamānasya

L

cikrandaytsyati

cikrandaytsyati

cikrandaytsyamāne

V

cikrandaytsyan

cikrandaytsyat

cikrandaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

caṅkrandaysyan

canīkrandaysyan

cākrandaysyan

caṅkrandaysyat

canīkrandaysyat

cākrandaysyat

caṅkrandaysyamānas

canīkrandaysyamānas

cākrandaysyamānas

caṅkrandaysyamānam

canīkrandaysyamānam

cākrandaysyamānam

Acc

caṅkrandaysyantam

canīkrandaysyantam

cākrandaysyantam

caṅkrandaysyat

canīkrandaysyat

cākrandaysyat

caṅkrandaysyamānam

canīkrandaysyamānam

cākrandaysyamānam

I

caṅkrandaysyatā

canīkrandaysyatā

cākrandaysyatā

caṅkrandaysyatā

canīkrandaysyatā

cākrandaysyatā

caṅkrandaysyamānena

canīkrandaysyamānena

cākrandaysyamānena

D

caṅkrandaysyate

canīkrandaysyate

cākrandaysyate

caṅkrandaysyate

canīkrandaysyate

cākrandaysyate

caṅkrandaysyamānāya

canīkrandaysyamānāya

cākrandaysyamānāya

Abl

caṅkrandaysyatas

canīkrandaysyatas

cākrandaysyatas

caṅkrandaysyatas

canīkrandaysyatas

cākrandaysyatas

caṅkrandaysyamānāt

canīkrandaysyamānāt

cākrandaysyamānāt

G

caṅkrandaysyatas

canīkrandaysyatas

cākrandaysyatas

caṅkrandaysyatas

canīkrandaysyatas

cākrandaysyatas

caṅkrandaysyamānasya

canīkrandaysyamānasya

cākrandaysyamānasya

L

caṅkrandaysyati

canīkrandaysyati

cākrandaysyati

caṅkrandaysyati

canīkrandaysyati

cākrandaysyati

caṅkrandaysyamāne

canīkrandaysyamāne

cākrandaysyamāne

V

caṅkrandaysyan

canīkrandaysyan

cākrandaysyan

caṅkrandaysyat

canīkrandaysyat

cākrandaysyat

caṅkrandaysyamāna

canīkrandaysyamāna

cākrandaysyamāna