Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
krand
несам.: kland
N0krand, klandsIIU12,3,4,5выкрикивать
Причастие настоящего времени
sg.
N

krandan

krandat

krandamānas

krandamānam

Acc

krandantam

krandat

krandamānam

I

krandatā

krandatā

krandamānena

D

krandate

krandate

krandamānāya

Abl

krandatas

krandatas

krandamānāt

G

krandatas

krandatas

krandamānasya

L

krandati

krandati

krandamāne

V

krandan

krandat

krandamāna

Дезидеративное Причастие настоящего времени
sg.
N

cikrandiṣan

cikrantsan

cikrandiṣat

cikrantsat

cikrandiṣamānas

cikrantsamānas

cikrandiṣamānam

cikrantsamānam

Acc

cikrandiṣantam

cikrantsantam

cikrandiṣat

cikrantsat

cikrandiṣamānam

cikrantsamānam

I

cikrandiṣatā

cikrantsatā

cikrandiṣatā

cikrantsatā

cikrandiṣamānena

cikrantsamānena

D

cikrandiṣate

cikrantsate

cikrandiṣate

cikrantsate

cikrandiṣamānāya

cikrantsamānāya

Abl

cikrandiṣatas

cikrantsatas

cikrandiṣatas

cikrantsatas

cikrandiṣamānāt

cikrantsamānāt

G

cikrandiṣatas

cikrantsatas

cikrandiṣatas

cikrantsatas

cikrandiṣamānasya

cikrantsamānasya

L

cikrandiṣati

cikrantsati

cikrandiṣati

cikrantsati

cikrandiṣamāne

cikrantsamāne

V

cikrandiṣan

cikrantsan

cikrandiṣat

cikrantsat

cikrandiṣamāna

cikrantsamāna

Каузативное Причастие настоящего времени
sg.
N

krandayan

krandayat

krandayamānas

krandayamānam

Acc

krandayantam

krandayat

krandayamānam

I

krandayatā

krandayatā

krandayamānena

D

krandayate

krandayate

krandayamānāya

Abl

krandayatas

krandayatas

krandayamānāt

G

krandayatas

krandayatas

krandayamānasya

L

krandayati

krandayati

krandayamāne

V

krandayan

krandayat

krandayamāna

Интенсивное Причастие настоящего времени
sg.
N

caṅkrandan

canīkrandan

cākrandan

caṅkrandat

canīkrandat

cākrandat

caṅkrandamānas

canīkrandamānas

cākrandamānas

caṅkrandamānam

canīkrandamānam

cākrandamānam

Acc

caṅkrandantam

canīkrandantam

cākrandantam

caṅkrandat

canīkrandat

cākrandat

caṅkrandamānam

canīkrandamānam

cākrandamānam

I

caṅkrandatā

canīkrandatā

cākrandatā

caṅkrandatā

canīkrandatā

cākrandatā

caṅkrandamānena

canīkrandamānena

cākrandamānena

D

caṅkrandate

canīkrandate

cākrandate

caṅkrandate

canīkrandate

cākrandate

caṅkrandamānāya

canīkrandamānāya

cākrandamānāya

Abl

caṅkrandatas

canīkrandatas

cākrandatas

caṅkrandatas

canīkrandatas

cākrandatas

caṅkrandamānāt

canīkrandamānāt

cākrandamānāt

G

caṅkrandatas

canīkrandatas

cākrandatas

caṅkrandatas

canīkrandatas

cākrandatas

caṅkrandamānasya

canīkrandamānasya

cākrandamānasya

L

caṅkrandati

canīkrandati

cākrandati

caṅkrandati

canīkrandati

cākrandati

caṅkrandamāne

canīkrandamāne

cākrandamāne

V

caṅkrandan

canīkrandan

cākrandan

caṅkrandat

canīkrandat

cākrandat

caṅkrandamāna

canīkrandamāna

cākrandamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

cikrandaysan

cikrandaysat

cikrandaysamānas

cikrandaysamānam

Acc

cikrandaysantam

cikrandaysat

cikrandaysamānam

I

cikrandaysatā

cikrandaysatā

cikrandaysamānena

D

cikrandaysate

cikrandaysate

cikrandaysamānāya

Abl

cikrandaysatas

cikrandaysatas

cikrandaysamānāt

G

cikrandaysatas

cikrandaysatas

cikrandaysamānasya

L

cikrandaysati

cikrandaysati

cikrandaysamāne

V

cikrandaysan

cikrandaysat

cikrandaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

caṅkrandayan

canīkrandayan

cākrandayan

caṅkrandayat

canīkrandayat

cākrandayat

caṅkrandayamānas

canīkrandayamānas

cākrandayamānas

caṅkrandayamānam

canīkrandayamānam

cākrandayamānam

Acc

caṅkrandayantam

canīkrandayantam

cākrandayantam

caṅkrandayat

canīkrandayat

cākrandayat

caṅkrandayamānam

canīkrandayamānam

cākrandayamānam

I

caṅkrandayatā

canīkrandayatā

cākrandayatā

caṅkrandayatā

canīkrandayatā

cākrandayatā

caṅkrandayamānena

canīkrandayamānena

cākrandayamānena

D

caṅkrandayate

canīkrandayate

cākrandayate

caṅkrandayate

canīkrandayate

cākrandayate

caṅkrandayamānāya

canīkrandayamānāya

cākrandayamānāya

Abl

caṅkrandayatas

canīkrandayatas

cākrandayatas

caṅkrandayatas

canīkrandayatas

cākrandayatas

caṅkrandayamānāt

canīkrandayamānāt

cākrandayamānāt

G

caṅkrandayatas

canīkrandayatas

cākrandayatas

caṅkrandayatas

canīkrandayatas

cākrandayatas

caṅkrandayamānasya

canīkrandayamānasya

cākrandayamānasya

L

caṅkrandayati

canīkrandayati

cākrandayati

caṅkrandayati

canīkrandayati

cākrandayati

caṅkrandayamāne

canīkrandayamāne

cākrandayamāne

V

caṅkrandayan

canīkrandayan

cākrandayan

caṅkrandayat

canīkrandayat

cākrandayat

caṅkrandayamāna

canīkrandayamāna

cākrandayamāna