Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvaṇ N0kvaṇsIIP15звучать
Aorist
P.
sg.du.pl.
1

akvanyam

akvānyam

akvanīva

akvānīva

akvanīma

akvānīma

2

akvanīs

akvānīs

akvanītam

akvānītam

akvanīta

akvānīta

3

akvanīt

akvānīt

akvanītām

akvānītām

akvanyanta

akvānyanta

Desiderative Aorist
P.
sg.du.pl.
1

acikvaṃsyam

acikvaṃsīva

acikvaṃsīma

2

acikvaṃsīs

acikvaṃsītam

acikvaṃsīta

3

acikvaṃsīt

acikvaṃsītām

acikvaṃsyanta

Causative Aorist
P.
sg.du.pl.
1

akvanayyam

akvanāyyam

akvanayīva

akvanāyīva

akvanayīma

akvanāyīma

2

akvanayīs

akvanāyīs

akvanayītam

akvanāyītam

akvanayīta

akvanāyīta

3

akvanayīt

akvanāyīt

akvanayītām

akvanāyītām

akvanayyanta

akvanāyyanta

Causative-desiderative Aorist
P.
sg.du.pl.
1

acikvanaysyam

acikvanaysīva

acikvanaysīma

2

acikvanaysīs

acikvanaysītam

acikvanaysīta

3

acikvanaysīt

acikvanaysītām

acikvanaysyanta

Causative-intensive Aorist
P.
sg.du.pl.
1

acaṅkvanayam

acaṅkvanāysam

acaṅkvanayva

acaṅkvanayva

acaṅkvanāysva

acaṅkvanayma

acaṅkvanayma

acaṅkvanāysma

2

acaṅkvanay

acaṅkvanāysīs

acaṅkvanaytam

acaṅkvanaytam

acaṅkvanāystam

acaṅkvanayta

acaṅkvanayta

acaṅkvanāysta

3

acaṅkvanay

acaṅkvanāysīt

acaṅkvanaytām

acaṅkvanaytām

acaṅkvanāystām

acaṅkvanayanta

acaṅkvanāysanta

Intensive Aorist
P.
sg.du.pl.
1

acaṅkvanam

acaṅkvāṃsam

acaṅkvanva

acaṅkvanva

acaṅkvāṃsva

acaṅkvanma

acaṅkvanma

acaṅkvāṃsma

2

acaṅkvan

acaṅkvāṃsīs

acaṅkvantam

acaṅkvantam

acaṅkvāṃstam

acaṅkvanta

acaṅkvanta

acaṅkvāṃsta

3

acaṅkvan

acaṅkvāṃsīt

acaṅkvantām

acaṅkvantām

acaṅkvāṃstām

acaṅkvananta

acaṅkvāṃsanta