Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvaṇ N0kvaṇsIIP15звучать
Imperfect Tense
P.
sg.du.pl.
1

akvanam

akvanāva

akvanāma

2

akvanas

akvanatam

akvanata

3

akvanat

akvanatām

akvanan

Passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Desiderative Imperfect Tense
P.
sg.du.pl.
1

acikvaniṣam

acikvaṃsam

acikvaniṣāva

acikvaṃsāva

acikvaniṣāma

acikvaṃsāma

2

acikvaniṣas

acikvaṃsas

acikvaniṣatam

acikvaṃsatam

acikvaniṣata

acikvaṃsata

3

acikvaniṣat

acikvaṃsat

acikvaniṣatām

acikvaṃsatām

acikvaniṣan

acikvaṃsan

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative Imperfect Tense
P.
sg.du.pl.
1

akvanayam

akvānayam

akvanayāva

akvānayāva

akvanayāma

akvānayāma

2

akvanayas

akvānayas

akvanayatam

akvānayatam

akvanayata

akvānayata

3

akvanayat

akvānayat

akvanayatām

akvānayatām

akvanayan

akvānayānta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative-desiderative Imperfect Tense
P.
sg.du.pl.
1

acikvanaysam

acikvānaysam

acikvanaysāva

acikvānaysāva

acikvanaysāma

acikvānaysāma

2

acikvanaysas

acikvānaysas

acikvanaysatam

acikvānaysatam

acikvanaysata

acikvānaysata

3

acikvanaysat

acikvānaysat

acikvanaysatām

acikvānaysatām

acikvanaysan

acikvānaysānta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Causative-intensive Imperfect Tense
P.
sg.du.pl.
1

acaṅkvanayam

acaṅkvānayam

acaṅkvanayāva

acaṅkvānayāva

acaṅkvanayāma

acaṅkvānayāma

2

acaṅkvanayas

acaṅkvānayas

acaṅkvanayatam

acaṅkvānayatam

acaṅkvanayata

acaṅkvānayata

3

acaṅkvanayat

acaṅkvānayat

acaṅkvanayatām

acaṅkvānayatām

acaṅkvanayan

acaṅkvānayānta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1
2
3
Intensive Imperfect Tense
P.
sg.du.pl.
1

acaṅkvanam

acaṅkvanāva

acaṅkvanāma

2

acaṅkvanas

acaṅkvanatam

acaṅkvanata

3

acaṅkvanat

acaṅkvanatām

acaṅkvanan

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1
2
3