Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kvaṇ N0kvaṇsIIP15звучать
Причастие настоящего времени
sg.
N

kvanan

kvanat

Acc

kvanantam

kvanat

I

kvanatā

kvanatā

D

kvanate

kvanate

Abl

kvanatas

kvanatas

G

kvanatas

kvanatas

L

kvanati

kvanati

V

kvanan

kvanat

Дезидеративное Причастие настоящего времени
sg.
N

cikvaniṣan

cikvaṃsan

cikvaniṣat

cikvaṃsat

Acc

cikvaniṣantam

cikvaṃsantam

cikvaniṣat

cikvaṃsat

I

cikvaniṣatā

cikvaṃsatā

cikvaniṣatā

cikvaṃsatā

D

cikvaniṣate

cikvaṃsate

cikvaniṣate

cikvaṃsate

Abl

cikvaniṣatas

cikvaṃsatas

cikvaniṣatas

cikvaṃsatas

G

cikvaniṣatas

cikvaṃsatas

cikvaniṣatas

cikvaṃsatas

L

cikvaniṣati

cikvaṃsati

cikvaniṣati

cikvaṃsati

V

cikvaniṣan

cikvaṃsan

cikvaniṣat

cikvaṃsat

Каузативное Причастие настоящего времени
sg.
N

kvanayan

kvānayan

kvanayat

kvānayat

Acc

kvanayantam

kvānayantam

kvanayat

kvānayat

I

kvanayatā

kvānayatā

kvanayatā

kvānayatā

D

kvanayate

kvānayate

kvanayate

kvānayate

Abl

kvanayatas

kvānayatas

kvanayatas

kvānayatas

G

kvanayatas

kvānayatas

kvanayatas

kvānayatas

L

kvanayati

kvānayati

kvanayati

kvānayati

V

kvanayan

kvānayan

kvanayat

kvānayat

Интенсивное Причастие настоящего времени
sg.
N

caṅkvanan

caṅkvanat

Acc

caṅkvanantam

caṅkvanat

I

caṅkvanatā

caṅkvanatā

D

caṅkvanate

caṅkvanate

Abl

caṅkvanatas

caṅkvanatas

G

caṅkvanatas

caṅkvanatas

L

caṅkvanati

caṅkvanati

V

caṅkvanan

caṅkvanat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

cikvanaysan

cikvānaysan

cikvanaysat

cikvānaysat

Acc

cikvanaysantam

cikvānaysantam

cikvanaysat

cikvānaysat

I

cikvanaysatā

cikvānaysatā

cikvanaysatā

cikvānaysatā

D

cikvanaysate

cikvānaysate

cikvanaysate

cikvānaysate

Abl

cikvanaysatas

cikvānaysatas

cikvanaysatas

cikvānaysatas

G

cikvanaysatas

cikvānaysatas

cikvanaysatas

cikvānaysatas

L

cikvanaysati

cikvānaysati

cikvanaysati

cikvānaysati

V

cikvanaysan

cikvānaysan

cikvanaysat

cikvānaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

caṅkvanayan

caṅkvānayan

caṅkvanayat

caṅkvānayat

Acc

caṅkvanayantam

caṅkvānayantam

caṅkvanayat

caṅkvānayat

I

caṅkvanayatā

caṅkvānayatā

caṅkvanayatā

caṅkvānayatā

D

caṅkvanayate

caṅkvānayate

caṅkvanayate

caṅkvānayate

Abl

caṅkvanayatas

caṅkvānayatas

caṅkvanayatas

caṅkvānayatas

G

caṅkvanayatas

caṅkvānayatas

caṅkvanayatas

caṅkvānayatas

L

caṅkvanayati

caṅkvānayati

caṅkvanayati

caṅkvānayati

V

caṅkvanayan

caṅkvānayan

caṅkvanayat

caṅkvānayat