Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gaṇ N0-sIIU03считать
Причастие настоящего времени
sg.
N

ganan

ganat

ganānas

ganānam

Acc

ganantam

ganat

ganānam

I

ganatā

ganatā

ganānena

D

ganate

ganate

ganānāya

Abl

ganatas

ganatas

ganānāt

G

ganatas

ganatas

ganānasya

L

ganati

ganati

ganāne

V

ganan

ganat

ganāna

Дезидеративное Причастие настоящего времени
sg.
N

jiganiṣan

jigaṃsan

jiganiṣat

jigaṃsat

jiganiṣamānas

jigaṃsamānas

jiganiṣamānam

jigaṃsamānam

Acc

jiganiṣantam

jigaṃsantam

jiganiṣat

jigaṃsat

jiganiṣamānam

jigaṃsamānam

I

jiganiṣatā

jigaṃsatā

jiganiṣatā

jigaṃsatā

jiganiṣamānena

jigaṃsamānena

D

jiganiṣate

jigaṃsate

jiganiṣate

jigaṃsate

jiganiṣamānāya

jigaṃsamānāya

Abl

jiganiṣatas

jigaṃsatas

jiganiṣatas

jigaṃsatas

jiganiṣamānāt

jigaṃsamānāt

G

jiganiṣatas

jigaṃsatas

jiganiṣatas

jigaṃsatas

jiganiṣamānasya

jigaṃsamānasya

L

jiganiṣati

jigaṃsati

jiganiṣati

jigaṃsati

jiganiṣamāne

jigaṃsamāne

V

jiganiṣan

jigaṃsan

jiganiṣat

jigaṃsat

jiganiṣamāna

jigaṃsamāna

Каузативное Причастие настоящего времени
sg.
N

ganayan

gānayan

ganayat

gānayat

ganayamānas

gānayamānas

ganayamānam

gānayamānam

Acc

ganayantam

gānayantam

ganayat

gānayat

ganayamānam

gānayamānam

I

ganayatā

gānayatā

ganayatā

gānayatā

ganayamānena

gānayamānena

D

ganayate

gānayate

ganayate

gānayate

ganayamānāya

gānayamānāya

Abl

ganayatas

gānayatas

ganayatas

gānayatas

ganayamānāt

gānayamānāt

G

ganayatas

gānayatas

ganayatas

gānayatas

ganayamānasya

gānayamānasya

L

ganayati

gānayati

ganayati

gānayati

ganayamāne

gānayamāne

V

ganayan

gānayan

ganayat

gānayat

ganayamāna

gānayamāna

Интенсивное Причастие настоящего времени
sg.
N

jaṅganan

jaṅganat

jaṅganānas

jaṅganānam

Acc

jaṅganantam

jaṅganat

jaṅganānam

I

jaṅganatā

jaṅganatā

jaṅganānena

D

jaṅganate

jaṅganate

jaṅganānāya

Abl

jaṅganatas

jaṅganatas

jaṅganānāt

G

jaṅganatas

jaṅganatas

jaṅganānasya

L

jaṅganati

jaṅganati

jaṅganāne

V

jaṅganan

jaṅganat

jaṅganāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

jiganaysan

jigānaysan

jiganaysat

jigānaysat

jiganaysamānas

jigānaysamānas

jiganaysamānam

jigānaysamānam

Acc

jiganaysantam

jigānaysantam

jiganaysat

jigānaysat

jiganaysamānam

jigānaysamānam

I

jiganaysatā

jigānaysatā

jiganaysatā

jigānaysatā

jiganaysamānena

jigānaysamānena

D

jiganaysate

jigānaysate

jiganaysate

jigānaysate

jiganaysamānāya

jigānaysamānāya

Abl

jiganaysatas

jigānaysatas

jiganaysatas

jigānaysatas

jiganaysamānāt

jigānaysamānāt

G

jiganaysatas

jigānaysatas

jiganaysatas

jigānaysatas

jiganaysamānasya

jigānaysamānasya

L

jiganaysati

jigānaysati

jiganaysati

jigānaysati

jiganaysamāne

jigānaysamāne

V

jiganaysan

jigānaysan

jiganaysat

jigānaysat

jiganaysamāna

jigānaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

jaṅganayan

jaṅgānayan

jaṅganayat

jaṅgānayat

jaṅganayānas

jaṅgānayānas

jaṅganayānam

jaṅgānayānam

Acc

jaṅganayantam

jaṅgānayantam

jaṅganayat

jaṅgānayat

jaṅganayānam

jaṅgānayānam

I

jaṅganayatā

jaṅgānayatā

jaṅganayatā

jaṅgānayatā

jaṅganayānena

jaṅgānayānena

D

jaṅganayate

jaṅgānayate

jaṅganayate

jaṅgānayate

jaṅganayānāya

jaṅgānayānāya

Abl

jaṅganayatas

jaṅgānayatas

jaṅganayatas

jaṅgānayatas

jaṅganayānāt

jaṅgānayānāt

G

jaṅganayatas

jaṅgānayatas

jaṅganayatas

jaṅgānayatas

jaṅganayānasya

jaṅgānayānasya

L

jaṅganayati

jaṅgānayati

jaṅganayati

jaṅgānayati

jaṅganayāne

jaṅgānayāne

V

jaṅganayan

jaṅgānayan

jaṅganayat

jaṅgānayat

jaṅganayāna

jaṅgānayāna