Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
can N0can0IIU15получать удовольствие
Пассивное причастие будущего времени / причастие долженствования
sg.
N

canatas

canīnīyīs

canāyyas

canenyas

cantavyas

cāntavyas

cantvas

canatam

canīnīyīm

canāyyam

canenyam

cantavyam

cāntavyam

cantvam

Acc

canatam

canīnīyīm

canāyyam

canenyam

cantavyam

cāntavyam

cantvam

canatam

canīnīyīm

canāyyam

canenyam

cantavyam

cāntavyam

cantvam

I

canatena

canīnīyīna

canāyyena

canenyena

cantavyena

cāntavyena

cantvena

canatena

canīnīyīna

canāyyena

canenyena

cantavyena

cāntavyena

cantvena

D

canatāya

canīnīyyaya

canāyyāya

canenyāya

cantavyāya

cāntavyāya

cantvāya

canatāya

canīnīyyaya

canāyyāya

canenyāya

cantavyāya

cāntavyāya

cantvāya

Abl

canatāt

canīnīyyat

canāyyāt

canenyāt

cantavyāt

cāntavyāt

cantvāt

canatāt

canīnīyyat

canāyyāt

canenyāt

cantavyāt

cāntavyāt

cantvāt

G

canatasya

canīnīyīṣya

canāyyasya

canenyasya

cantavyasya

cāntavyasya

cantvasya

canatasya

canīnīyīṣya

canāyyasya

canenyasya

cantavyasya

cāntavyasya

cantvasya

L

canate

canīnīyī

canāyye

canenye

cantavye

cāntavye

cantve

canate

canīnīyī

canāyye

canenye

cantavye

cāntavye

cantve

V

canata

canīnīyī

canāyya

canenya

cantavya

cāntavya

cantva

canata

canīnīyī

canāyya

canenya

cantavya

cāntavya

cantva

Дезидеративное Пассивное причастие будущего времени
sg.
N

cicaṃsatas

cicaṃsīnīyīs

cicaṃstavyas

cicaṃstavyas

cicaṃsatam

cicaṃsīnīyīm

cicaṃstavyam

cicaṃstavyam

Acc

cicaṃsatam

cicaṃsīnīyīm

cicaṃstavyam

cicaṃstavyam

cicaṃsatam

cicaṃsīnīyīm

cicaṃstavyam

cicaṃstavyam

I

cicaṃsatena

cicaṃsīnīyīna

cicaṃstavyena

cicaṃstavyena

cicaṃsatena

cicaṃsīnīyīna

cicaṃstavyena

cicaṃstavyena

D

cicaṃsatāya

cicaṃsīnīyyaya

cicaṃstavyāya

cicaṃstavyāya

cicaṃsatāya

cicaṃsīnīyyaya

cicaṃstavyāya

cicaṃstavyāya

Abl

cicaṃsatāt

cicaṃsīnīyyat

cicaṃstavyāt

cicaṃstavyāt

cicaṃsatāt

cicaṃsīnīyyat

cicaṃstavyāt

cicaṃstavyāt

G

cicaṃsatasya

cicaṃsīnīyīṣya

cicaṃstavyasya

cicaṃstavyasya

cicaṃsatasya

cicaṃsīnīyīṣya

cicaṃstavyasya

cicaṃstavyasya

L

cicaṃsate

cicaṃsīnīyī

cicaṃstavye

cicaṃstavye

cicaṃsate

cicaṃsīnīyī

cicaṃstavye

cicaṃstavye

V

cicaṃsata

cicaṃsīnīyī

cicaṃstavya

cicaṃstavya

cicaṃsata

cicaṃsīnīyī

cicaṃstavya

cicaṃstavya

Каузативное Пассивное причастие будущего времени
sg.
N

canatas

cānīnīyīs

cantavyas

cānāytavyas

canatam

cānīnīyīm

cantavyam

cānāytavyam

Acc

canatam

cānīnīyīm

cantavyam

cānāytavyam

canatam

cānīnīyīm

cantavyam

cānāytavyam

I

canatena

cānīnīyīna

cantavyena

cānāytavyena

canatena

cānīnīyīna

cantavyena

cānāytavyena

D

canatāya

cānīnīyyaya

cantavyāya

cānāytavyāya

canatāya

cānīnīyyaya

cantavyāya

cānāytavyāya

Abl

canatāt

cānīnīyyat

cantavyāt

cānāytavyāt

canatāt

cānīnīyyat

cantavyāt

cānāytavyāt

G

canatasya

cānīnīyīṣya

cantavyasya

cānāytavyasya

canatasya

cānīnīyīṣya

cantavyasya

cānāytavyasya

L

canate

cānīnīyī

cantavye

cānāytavye

canate

cānīnīyī

cantavye

cānāytavye

V

canata

cānīnīyī

cantavya

cānāytavya

canata

cānīnīyī

cantavya

cānāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

cañcanatas

cañcanīnīyīs

cañcantavyas

cāñcāntavyas

cañcanatam

cañcanīnīyīm

cañcantavyam

cāñcāntavyam

Acc

cañcanatam

cañcanīnīyīm

cañcantavyam

cāñcāntavyam

cañcanatam

cañcanīnīyīm

cañcantavyam

cāñcāntavyam

I

cañcanatena

cañcanīnīyīna

cañcantavyena

cāñcāntavyena

cañcanatena

cañcanīnīyīna

cañcantavyena

cāñcāntavyena

D

cañcanatāya

cañcanīnīyyaya

cañcantavyāya

cāñcāntavyāya

cañcanatāya

cañcanīnīyyaya

cañcantavyāya

cāñcāntavyāya

Abl

cañcanatāt

cañcanīnīyyat

cañcantavyāt

cāñcāntavyāt

cañcanatāt

cañcanīnīyyat

cañcantavyāt

cāñcāntavyāt

G

cañcanatasya

cañcanīnīyīṣya

cañcantavyasya

cāñcāntavyasya

cañcanatasya

cañcanīnīyīṣya

cañcantavyasya

cāñcāntavyasya

L

cañcanate

cañcanīnīyī

cañcantavye

cāñcāntavye

cañcanate

cañcanīnīyī

cañcantavye

cāñcāntavye

V

cañcanata

cañcanīnīyī

cañcantavya

cāñcāntavya

cañcanata

cañcanīnīyī

cañcantavya

cāñcāntavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

cicanaysatas

cicānaysīnīyīs

cicanaystavyas

cicānaystavyas

cicanaysatam

cicānaysīnīyīm

cicanaystavyam

cicānaystavyam

Acc

cicanaysatam

cicānaysīnīyīm

cicanaystavyam

cicānaystavyam

cicanaysatam

cicānaysīnīyīm

cicanaystavyam

cicānaystavyam

I

cicanaysatena

cicānaysīnīyīna

cicanaystavyena

cicānaystavyena

cicanaysatena

cicānaysīnīyīna

cicanaystavyena

cicānaystavyena

D

cicanaysatāya

cicānaysīnīyyaya

cicanaystavyāya

cicānaystavyāya

cicanaysatāya

cicānaysīnīyyaya

cicanaystavyāya

cicānaystavyāya

Abl

cicanaysatāt

cicānaysīnīyyat

cicanaystavyāt

cicānaystavyāt

cicanaysatāt

cicānaysīnīyyat

cicanaystavyāt

cicānaystavyāt

G

cicanaysatasya

cicānaysīnīyīṣya

cicanaystavyasya

cicānaystavyasya

cicanaysatasya

cicānaysīnīyīṣya

cicanaystavyasya

cicānaystavyasya

L

cicanaysate

cicānaysīnīyī

cicanaystavye

cicānaystavye

cicanaysate

cicānaysīnīyī

cicanaystavye

cicānaystavye

V

cicanaysata

cicānaysīnīyī

cicanaystavya

cicānaystavya

cicanaysata

cicānaysīnīyī

cicanaystavya

cicānaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

cañcanatas

cāñcānīnīyīs

cañcantavyas

cāñcānāytavyas

cañcanatam

cāñcānīnīyīm

cañcantavyam

cāñcānāytavyam

Acc

cañcanatam

cāñcānīnīyīm

cañcantavyam

cāñcānāytavyam

cañcanatam

cāñcānīnīyīm

cañcantavyam

cāñcānāytavyam

I

cañcanatena

cāñcānīnīyīna

cañcantavyena

cāñcānāytavyena

cañcanatena

cāñcānīnīyīna

cañcantavyena

cāñcānāytavyena

D

cañcanatāya

cāñcānīnīyyaya

cañcantavyāya

cāñcānāytavyāya

cañcanatāya

cāñcānīnīyyaya

cañcantavyāya

cāñcānāytavyāya

Abl

cañcanatāt

cāñcānīnīyyat

cañcantavyāt

cāñcānāytavyāt

cañcanatāt

cāñcānīnīyyat

cañcantavyāt

cāñcānāytavyāt

G

cañcanatasya

cāñcānīnīyīṣya

cañcantavyasya

cāñcānāytavyasya

cañcanatasya

cāñcānīnīyīṣya

cañcantavyasya

cāñcānāytavyasya

L

cañcanate

cāñcānīnīyī

cañcantavye

cāñcānāytavye

cañcanate

cāñcānīnīyī

cañcantavye

cāñcānāytavye

V

cañcanata

cāñcānīnīyī

cañcantavya

cāñcānāytavya

cañcanata

cāñcānīnīyī

cañcantavya

cāñcānāytavya