Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tand N0tand0IIĀ15утомляться
Imperative Mood
A.
sg.du.pl.
1

tandāi

tandāvahai

tandāmahai

2

tandasva

tandethām

tandadhvam

3

tandatām

tandetām

tandantām

Passive Imperative Mood
A.
sg.du.pl.
1

tandyāi

tandyāvahai

tandyāmahai

2

tandyasva

tandyethām

tandyadhvam

3

tandyatām

tandyetām

tandyantām

Desiderative Imperative Mood
A.
sg.du.pl.
1

titantsāi

titantsāvahai

titantsāmahai

2

titantsasva

titantsethām

titantsadhvam

3

titantsatām

titantsetām

titantsantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

titantsyāi

titantsyāvahai

titantsyāmahai

2

titantsyasva

titantsyethām

titantsyadhvam

3

titantsyatām

titantsyetām

titantsyantām

Causative Imperative Mood
A.
sg.du.pl.
1

tandayāi

tandayāvahai

tandayāmahai

2

tandayasva

tandayethām

tandayadhvam

3

tandayatām

tandayetām

tandayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

tandayyāi

tandayyāvahai

tandayyāmahai

2

tandayyasva

tandayyethām

tandayyadhvam

3

tandayyatām

tandayyetām

tandayyantām

Causative-desiderative Imperative Mood
A.
sg.du.pl.
1

titandaysāi

titandaysāvahai

titandaysāmahai

2

titandaysasva

titandaysethām

titandaysadhvam

3

titandaysatām

titandaysetām

titandaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

titandaysyāi

titandaysyāvahai

titandaysyāmahai

2

titandaysyasva

titandaysyethām

titandaysyadhvam

3

titandaysyatām

titandaysyetām

titandaysyantām

Causative-intensive Imperative Mood
A.
sg.du.pl.
1

tantandayāi

tanītandayāi

tātandayāi

tantandayāvahai

tanītandayāvahai

tātandayāvahai

tantandayāmahai

tanītandayāmahai

tātandayāmahai

2

tantandayasva

tanītandayasva

tātandayasva

tantandayethām

tanītandayāthām

tātandayāthām

tantandayadhvam

tanītandayadhvam

tātandayadhvam

3

tantandayatām

tanītandayatām

tātandayatām

tantandayetām

tanītandayātām

tātandayātām

tantandayantām

tanītandayāta

tātandayāta

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

tantandayyāi

tanītandayyāi

tātandayyāi

tantandayyāvahai

tanītandayyāvahai

tātandayyāvahai

tantandayyāmahai

tanītandayyāmahai

tātandayyāmahai

2

tantandayyasva

tanītandayyasva

tātandayyasva

tantandayyethām

tanītandayyāthām

tātandayyāthām

tantandayyadhvam

tanītandayyadhvam

tātandayyadhvam

3

tantandayyatām

tanītandayyatām

tātandayyatām

tantandayyetām

tanītandayyātām

tātandayyātām

tantandayyantām

tanītandayyāta

tātandayyāta

Intensive Imperative Mood
A.
sg.du.pl.
1

tantandāi

tanītandāi

tātandāi

tantandāvahai

tanītandāvahai

tātandāvahai

tantandāmahai

tanītandāmahai

tātandāmahai

2

tantandasva

tanītandasva

tātandasva

tantandethām

tanītandāthām

tātandāthām

tantandadhvam

tanītandadhvam

tātandadhvam

3

tantandatām

tanītandatām

tātandatām

tantandetām

tanītandātām

tātandātām

tantandantām

tanītandāta

tātandāta

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

tantandyāi

tanītandyāi

tātandyāi

tantandyāvahai

tanītandyāvahai

tātandyāvahai

tantandyāmahai

tanītandyāmahai

tātandyāmahai

2

tantandyasva

tanītandyasva

tātandyasva

tantandyethām

tanītandyāthām

tātandyāthām

tantandyadhvam

tanītandyadhvam

tātandyadhvam

3

tantandyatām

tanītandyatām

tātandyatām

tantandyetām

tanītandyātām

tātandyātām

tantandyantām

tanītandyāta

tātandyāta