Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhan N0dhan0IIP1,35бежать
Imperative Mood
P.
sg.du.pl.
1

dhanāni

dadhanāni

dhanāva

dadhanāva

dhanāma

dadhanāma

2

dhana

dadhandhi

dhanatam

dadhantam

dhanata

dadhanta

3

dhanatu

dadhantu

dhanatām

dadhantām

dhanantu

dadhanantu

Passive Imperative Mood
A.
sg.du.pl.
1
2
3
Desiderative Imperative Mood
P.
sg.du.pl.
1

didhaṃsāni

didhaṃsāva

didhaṃsāma

2

didhaṃsa

didhaṃsatam

didhaṃsata

3

didhaṃsatu

didhaṃsatām

didhaṃsantu

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative Imperative Mood
P.
sg.du.pl.
1

dhanayāni

dhānayāni

dhanayāva

dhānayāva

dhanayāma

dhānayāma

2

dhanaya

dhānayahi

dhanayatam

dhānayatam

dhanayata

dhānayata

3

dhanayatu

dhānayatu

dhanayatām

dhānayatām

dhanayantu

dhānayāntu

Causative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative-desiderative Imperative Mood
P.
sg.du.pl.
1

didhanaysāni

didhānaysāni

didhanaysāva

didhānaysāva

didhanaysāma

didhānaysāma

2

didhanaysa

didhānaysahi

didhanaysatam

didhānaysatam

didhanaysata

didhānaysata

3

didhanaysatu

didhānaysatu

didhanaysatām

didhānaysatām

didhanaysantu

didhānaysāntu

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Causative-intensive Imperative Mood
P.
sg.du.pl.
1

dandhanayāni

dāndhānayāni

dandhanayāva

dāndhānayāva

dandhanayāma

dāndhānayāma

2

dandhanaya

dāndhānayahi

dandhanayatam

dāndhānayatam

dandhanayata

dāndhānayata

3

dandhanayatu

dāndhānayatu

dandhanayatām

dāndhānayatām

dandhanayantu

dāndhānayāntu

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1
2
3
Intensive Imperative Mood
P.
sg.du.pl.
1

dandhanāni

dandhanāva

dandhanāma

2

dandhana

dandhanatam

dandhanata

3

dandhanatu

dandhanatām

dandhanantu

Intensive-passive Imperative Mood
A.
sg.du.pl.
1
2
3