Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhan N0dhan0IIP1,35бежать
Optative Mood
P.
sg.du.pl.
1

dhaneyam

dadhanyāyam

dhaneva

dadhanyāva

dhanema

dadhanyāma

2

dhanes

dadhanyās

dhanetam

dadhanyātam

dhaneta

dadhanyāta

3

dhanet

dadhanyāt

dhanetām

dadhanyātām

dhanayur

dadhanyur

Passive Optative Mood
A.
sg.du.pl.
1
2
3
Desiderative Optative Mood
P.
sg.du.pl.
1

didhaṃseyam

didhaṃseva

didhaṃsema

2

didhaṃses

didhaṃsetam

didhaṃseta

3

didhaṃset

didhaṃsetām

didhaṃsayur

Desiderative-passive Optative Mood
A.
sg.du.pl.
1
2
3
Causative Optative Mood
P.
sg.du.pl.
1

dhanayeyam

dhānayayāyam

dhanayeva

dhānayayāva

dhanayema

dhānayayāma

2

dhanayes

dhānayayās

dhanayetam

dhānayayātam

dhanayeta

dhānayayāta

3

dhanayet

dhānayayāt

dhanayetām

dhānayayātām

dhanayayur

dhānayayur

Causative-passive Optative Mood
A.
sg.du.pl.
1
2
3
Causative-desiderative Optative Mood
P.
sg.du.pl.
1

didhanayseyam

didhānaysayāyam

didhanayseva

didhānaysayāva

didhanaysema

didhānaysayāma

2

didhanayses

didhānaysayās

didhanaysetam

didhānaysayātam

didhanayseta

didhānaysayāta

3

didhanayset

didhānaysayāt

didhanaysetām

didhānaysayātām

didhanaysayur

didhānaysayur

Causative-desiderative-passive Optative Mood
A.
sg.du.pl.
1
2
3
Causative-intensive Optative Mood
P.
sg.du.pl.
1

dandhanayeyam

dāndhānayayāyam

dandhanayeva

dāndhānayayāva

dandhanayema

dāndhānayayāma

2

dandhanayes

dāndhānayayās

dandhanayetam

dāndhānayayātam

dandhanayeta

dāndhānayayāta

3

dandhanayet

dāndhānayayāt

dandhanayetām

dāndhānayayātām

dandhanayayur

dāndhānayayur

Causative-intensive-passive Optative Mood
A.
sg.du.pl.
1
2
3
Intensive Optative Mood
P.
sg.du.pl.
1

dandhaneyam

dandhaneva

dandhanema

2

dandhanes

dandhanetam

dandhaneta

3

dandhanet

dandhanetām

dandhanayur

Intensive-passive Optative Mood
A.
sg.du.pl.
1
2
3