Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhan N0dhan0IIP1,35бежать
Причастие настоящего времени
sg.
N

dhanan

dadhanan

dhanat

dadhanat

Acc

dhanantam

dadhanantam

dhanat

dadhanat

I

dhanatā

dadhanatā

dhanatā

dadhanatā

D

dhanate

dadhanate

dhanate

dadhanate

Abl

dhanatas

dadhanatas

dhanatas

dadhanatas

G

dhanatas

dadhanatas

dhanatas

dadhanatas

L

dhanati

dadhanati

dhanati

dadhanati

V

dhanan

dadhanan

dhanat

dadhanat

Дезидеративное Причастие настоящего времени
sg.
N

didhaṃsan

didhaṃsat

Acc

didhaṃsantam

didhaṃsat

I

didhaṃsatā

didhaṃsatā

D

didhaṃsate

didhaṃsate

Abl

didhaṃsatas

didhaṃsatas

G

didhaṃsatas

didhaṃsatas

L

didhaṃsati

didhaṃsati

V

didhaṃsan

didhaṃsat

Каузативное Причастие настоящего времени
sg.
N

dhanayan

dhānayan

dhanayat

dhānayat

Acc

dhanayantam

dhānayantam

dhanayat

dhānayat

I

dhanayatā

dhānayatā

dhanayatā

dhānayatā

D

dhanayate

dhānayate

dhanayate

dhānayate

Abl

dhanayatas

dhānayatas

dhanayatas

dhānayatas

G

dhanayatas

dhānayatas

dhanayatas

dhānayatas

L

dhanayati

dhānayati

dhanayati

dhānayati

V

dhanayan

dhānayan

dhanayat

dhānayat

Интенсивное Причастие настоящего времени
sg.
N

dandhanan

dandhanat

Acc

dandhanantam

dandhanat

I

dandhanatā

dandhanatā

D

dandhanate

dandhanate

Abl

dandhanatas

dandhanatas

G

dandhanatas

dandhanatas

L

dandhanati

dandhanati

V

dandhanan

dandhanat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

didhanaysan

didhānaysan

didhanaysat

didhānaysat

Acc

didhanaysantam

didhānaysantam

didhanaysat

didhānaysat

I

didhanaysatā

didhānaysatā

didhanaysatā

didhānaysatā

D

didhanaysate

didhānaysate

didhanaysate

didhānaysate

Abl

didhanaysatas

didhānaysatas

didhanaysatas

didhānaysatas

G

didhanaysatas

didhānaysatas

didhanaysatas

didhānaysatas

L

didhanaysati

didhānaysati

didhanaysati

didhānaysati

V

didhanaysan

didhānaysan

didhanaysat

didhānaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

dandhanayan

dāndhānayan

dandhanayat

dāndhānayat

Acc

dandhanayantam

dāndhānayantam

dandhanayat

dāndhānayat

I

dandhanayatā

dāndhānayatā

dandhanayatā

dāndhānayatā

D

dandhanayate

dāndhānayate

dandhanayate

dāndhānayate

Abl

dandhanayatas

dāndhānayatas

dandhanayatas

dāndhānayatas

G

dandhanayatas

dāndhānayatas

dandhanayatas

dāndhānayatas

L

dandhanayati

dāndhānayati

dandhanayati

dāndhānayati

V

dandhanayan

dāndhānayan

dandhanayat

dāndhānayat